Loading...
ऋग्वेद मण्डल - 10 के सूक्त 74 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 74/ मन्त्र 1
    ऋषिः - गौरिवीतिः देवता - इन्द्र: छन्दः - पादनिचृत्त्रिष्टुप् स्वरः - धैवतः

    वसू॑नां वा चर्कृष॒ इय॑क्षन्धि॒या वा॑ य॒ज्ञैर्वा॒ रोद॑स्योः । अर्व॑न्तो वा॒ ये र॑यि॒मन्त॑: सा॒तौ व॒नंअ वा॒ ये सु॒श्रुणं॑ सु॒श्रुतो॒ धुः ॥

    स्वर सहित पद पाठ

    वसू॑नाम् । वा॒ । च॒र्कृ॒षे॒ । इय॑क्षन् । धि॒या । वा॒ । य॒ज्ञैः । वा॒ । रोद॑स्योः । अर्व॑न्तः । वा॒ । ये । र॒यि॒ऽमन्तः॑ । सा॒तौ । व॒नुम् । वा॒ । ये । सु॒ऽश्रुण॑म् । सु॒ऽश्रुतः॑ । धुरिति॒ धुः ॥


    स्वर रहित मन्त्र

    वसूनां वा चर्कृष इयक्षन्धिया वा यज्ञैर्वा रोदस्योः । अर्वन्तो वा ये रयिमन्त: सातौ वनंअ वा ये सुश्रुणं सुश्रुतो धुः ॥

    स्वर रहित पद पाठ

    वसूनाम् । वा । चर्कृषे । इयक्षन् । धिया । वा । यज्ञैः । वा । रोदस्योः । अर्वन्तः । वा । ये । रयिऽमन्तः । सातौ । वनुम् । वा । ये । सुऽश्रुणम् । सुऽश्रुतः । धुरिति धुः ॥ १०.७४.१

    ऋग्वेद - मण्डल » 10; सूक्त » 74; मन्त्र » 1
    अष्टक » 8; अध्याय » 3; वर्ग » 5; मन्त्र » 1

    भावार्थ -
    (रोदस्योः) आकाश और भूमि दोनों के बीच, (वसूनाम्) बसे हुए प्रजाजन के बीच (ये) जो (धिया) बुद्धि वा कर्म द्वारा वा (यज्ञैः) उत्तम २ यज्ञों द्वारा जो (इयक्षन्) दान देना चाहते हैं और जो (रयिमन्तः) बहुत धनों के स्वामी (सातौ) संग्राम में (वनुं धुः) शत्रु हिंसा को करते हैं और (ये) जो (अर्वन्तः) आगे मार्ग पर बढ़ने वाले (सु-श्रुतः) उत्तम श्रवणशील होकर (सुश्रुणम् धुः) सुखपूर्वक श्रवण करने योग्य ज्ञान को धारण करते हैं, उनको तू (इयक्षन्) स्वयं भी दान देना चाहता हुआ (चर्कृषे) अपनी ओर आकर्षण करता है।

    ऋषि | देवता | छन्द | स्वर - गौरिवीतिर्ऋषिः॥ इन्द्रो देवता। छन्दः- १, ४ पादनिचृत् त्रिष्टुप्। २, ५ निचृत त्रिष्टुप्। ३ आर्ची भुरिक् त्रिष्टुप्। ६ विराट् त्रिष्टुप्॥

    इस भाष्य को एडिट करें
    Top