Loading...
ऋग्वेद मण्डल - 10 के सूक्त 84 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 84/ मन्त्र 1
    ऋषिः - मन्युस्तापसः देवता - मन्युः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    त्वया॑ मन्यो स॒रथ॑मारु॒जन्तो॒ हर्ष॑माणासो धृषि॒ता म॑रुत्वः । ति॒ग्मेष॑व॒ आयु॑धा सं॒शिशा॑ना अ॒भि प्र य॑न्तु॒ नरो॑ अ॒ग्निरू॑पाः ॥

    स्वर सहित पद पाठ

    त्वया॑ । म॒न्यो॒ इति॑ । स॒ऽरथ॑म् । आ॒ऽरु॒जन्तः॑ । हर्ष॑मानासः । धृ॒षि॒ताः । म॒रु॒त्वः॒ । ति॒ग्मऽइ॑षवः । आयु॑धा । स॒म्ऽशिशा॑नाः । अ॒भि । प्र । य॒न्तु॒ । नरः॑ । अ॒ग्निऽरू॑पाः ॥


    स्वर रहित मन्त्र

    त्वया मन्यो सरथमारुजन्तो हर्षमाणासो धृषिता मरुत्वः । तिग्मेषव आयुधा संशिशाना अभि प्र यन्तु नरो अग्निरूपाः ॥

    स्वर रहित पद पाठ

    त्वया । मन्यो इति । सऽरथम् । आऽरुजन्तः । हर्षमानासः । धृषिताः । मरुत्वः । तिग्मऽइषवः । आयुधा । सम्ऽशिशानाः । अभि । प्र । यन्तु । नरः । अग्निऽरूपाः ॥ १०.८४.१

    ऋग्वेद - मण्डल » 10; सूक्त » 84; मन्त्र » 1
    अष्टक » 8; अध्याय » 3; वर्ग » 19; मन्त्र » 1

    भावार्थ -
    हे (मन्यो) ज्ञानवन् ! हे दीप्तियुक्त ! तेजस्विन् ! (स-रथम्) रथ के सहित होकर हे (मरुत्वः) हे वीरों, मर्दों के स्वामिन् ! (त्वया) तेरे सहयोग में (आरुजन्तः) शत्रुओं का सब ओर नाश करते हुए, (हर्षमाणासः) तेरे से हर्ष अनुभव करते हुए, (धृषिताः) शत्रु का धर्षण करनेहारे, (तिग्म-इषवः) तीक्ष्ण बाणों वाले, तीक्ष्ण सेनाओं वाले (आयुधा सं-शिशानाः) अनेक शस्त्रास्त्रों को तीक्ष्ण करते हुए (अग्नि-रूपाः) अग्नि के समान तेजस्वी, उज्ज्वल रूप वाले होकर (नरः) नेता लोग (अभि प्र यन्तु) आगे बढ़ें। (२) अध्यात्म में—हे (मन्यो) तेजोमय ! हे ज्ञानमय प्रभो ! (स-रथम्) इस देह से युक्त होकर वा रसस्वरूप तुझ सहित विघ्नों का नाश करते हुए (हर्षमाणासः) हर्ष, लाभ करते हुए (तिग्मेषवः) तीक्ष्ण इच्छा, प्रेरणा वाले होकर (आयुधा सं- शिशानाः) इन्द्रियगणों वा प्राणों वा साधन को भी तीक्ष्ण करते हुए (अग्नि-रूपाः नरः) अग्निवत् प्रकाशमय, ज्ञानी आत्मा गण आगे बढ़ें।

    ऋषि | देवता | छन्द | स्वर - मन्युस्तापस ऋषिः॥ मन्युर्देवता॥ छन्दः- १, ३ त्रिष्टुप्। २ भुरिक् त्रिष्टुप्। ४, ५ पादनिचृज्जगती। ६ आर्ची स्वराड़ जगती। ७ विराड़ जगती। सप्तर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top