Loading...
ऋग्वेद मण्डल - 10 के सूक्त 84 के मन्त्र
1 2 3 4 5 6 7
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 84/ मन्त्र 1
    ऋषिः - मन्युस्तापसः देवता - मन्युः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    त्वया॑ मन्यो स॒रथ॑मारु॒जन्तो॒ हर्ष॑माणासो धृषि॒ता म॑रुत्वः । ति॒ग्मेष॑व॒ आयु॑धा सं॒शिशा॑ना अ॒भि प्र य॑न्तु॒ नरो॑ अ॒ग्निरू॑पाः ॥

    स्वर सहित पद पाठ

    त्वया॑ । म॒न्यो॒ इति॑ । स॒ऽरथ॑म् । आ॒ऽरु॒जन्तः॑ । हर्ष॑मानासः । धृ॒षि॒ताः । म॒रु॒त्वः॒ । ति॒ग्मऽइ॑षवः । आयु॑धा । स॒म्ऽशिशा॑नाः । अ॒भि । प्र । य॒न्तु॒ । नरः॑ । अ॒ग्निऽरू॑पाः ॥


    स्वर रहित मन्त्र

    त्वया मन्यो सरथमारुजन्तो हर्षमाणासो धृषिता मरुत्वः । तिग्मेषव आयुधा संशिशाना अभि प्र यन्तु नरो अग्निरूपाः ॥

    स्वर रहित पद पाठ

    त्वया । मन्यो इति । सऽरथम् । आऽरुजन्तः । हर्षमानासः । धृषिताः । मरुत्वः । तिग्मऽइषवः । आयुधा । सम्ऽशिशानाः । अभि । प्र । यन्तु । नरः । अग्निऽरूपाः ॥ १०.८४.१

    ऋग्वेद - मण्डल » 10; सूक्त » 84; मन्त्र » 1
    अष्टक » 8; अध्याय » 3; वर्ग » 19; मन्त्र » 1
    Acknowledgment

    हिन्दी (1)

    विषय

    इस सूक्त में स्वाभिमानरूप आत्मप्रभाव  संग्राम में विजय प्राप्त करने के लिये तथा परमात्मा की स्तुति में आत्मबल प्राप्त करना भी विजय के लिए आवश्यक है।

    पदार्थ

    (मरुत्वः-मन्यो) हे सैनिकों से युक्त आत्मप्रभाव या स्वाभिमान ! (त्वया) तेरे साथ (सरथम्) समानरथ-शरीररथ में आरूढ़ होकर (हर्षमाणासः) हर्षित होते हुए (धृषिताः) दृढ़ बलवान् (आरुजन्तः) शत्रुओं का भली-भाँति भञ्जन करते हुए (तिग्मेषवः) तीक्ष्ण बाणवाले (आयुधाः) शस्त्रों को (संशिशानाः) तीक्ष्ण करते हुए (अग्निरूपाः) अग्नि के समान तापक (नरः) नेता (अभिप्रयन्तु) शत्रुओं के प्रति आक्रमण करें ॥१॥

    भावार्थ

    आत्मप्रभाव या स्वाभिमान होने पर सैनिकों के साथ तीक्ष्ण शस्त्रास्त्रों से शत्रुओं का नाश किया जा सकता है, बिना आत्मप्रभाव या स्वाभिमान के सैनिक और शस्त्रास्त्र होते हुए भी शत्रुओं पर विजय नहीं पाया जा सकता ॥१॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    अत्र सूक्ते स्वाभिमानरूप आत्मप्रभावः सङ्ग्रामे विजयं प्रापयति तथा परमात्मस्तवनेन चात्मबलप्रापणमपि विजयाय आवश्यकम्।

    पदार्थः

    (मरुत्वः-मन्यो) हे मरुत्वन् ! मरुद्भिः सह वीरसैनिकैः सह मन्यो-आत्मप्रभावः (त्वया) त्वया सह (सरथम्-हर्षमाणासः-धृषिताः आरुजन्तः)  समानरथं शरीररथमारुह्य हृष्यन्तो दृढा बलवन्तः सन्तः नः शत्रून् समन्ताद् भञ्जन्तः (तिग्मेषवः-आयुधाः संशिशानाः) तीक्ष्णबाणवन्तः शस्त्राणि सम्यक् शिष्यन्तस्तीक्ष्णीकुर्वन्तः “शो तनूकरणे” [दिवादिः] (अग्निरूपाः-नरः-अभिप्रयन्तु) अग्निकर्माणो-ऽग्निवत्तापका नेतारः शत्रून् प्रतिगच्छन्तु ॥१॥

    इस भाष्य को एडिट करें

    इंग्लिश (1)

    Meaning

    O Manyu, spirit of vaulting passion without compromise with negativities, may our leading lights, warriors of universal rectitude, riding the chariot with you, breaking through paths of advancement, joyous, bold, undaunted, stormy like wind shears, their arrows like lazer beams, weapons sharp and blazing, move forward like flames of fire.

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    आत्मप्रभाव किंवा स्वाभिमान असल्यामुळे सैनिक तीक्ष्ण शस्त्रास्त्रांनी शत्रूंचा नाश करू शकतो. आत्मप्रभाव किंवा स्वाभिमानाशिवाय शस्त्रास्त्रे असूनही शत्रूंवर विजय प्राप्त केला जाऊ शकत नाही. ॥१॥

    इस भाष्य को एडिट करें
    Top