ऋग्वेद - मण्डल 5/ सूक्त 47/ मन्त्र 2
ऋषिः - प्रतिक्षत्र आत्रेयः
देवता - देवपत्न्यः
छन्दः - निचृत्पङ्क्ति
स्वरः - पञ्चमः
अ॒जि॒रास॒स्तद॑प॒ ईय॑माना आतस्थि॒वांसो॑ अ॒मृत॑स्य॒ नाभि॑म्। अ॒न॒न्तास॑ उ॒रवो॑ वि॒श्वतः॑ सीं॒ परि॒ द्यावा॑पृथि॒वी य॑न्ति॒ पन्थाः॑ ॥२॥
स्वर सहित पद पाठअ॒जि॒रासः॑ । तत्ऽअ॑पः । ईय॑मानाः । आ॒त॒स्थि॒ऽवांसः॑ । अ॒मृत॑स्य । नाभि॑म् । अ॒न॒न्तासः॑ । उ॒रवः॑ । वि॒श्वतः॑ । सी॒म् । परि॑ । द्यावा॑पृथि॒वी इति॑ । य॒न्ति॒ । पन्थाः॑ ॥
स्वर रहित मन्त्र
अजिरासस्तदप ईयमाना आतस्थिवांसो अमृतस्य नाभिम्। अनन्तास उरवो विश्वतः सीं परि द्यावापृथिवी यन्ति पन्थाः ॥२॥
स्वर रहित पद पाठअजिरासः। तत्ऽअपः। ईयमानाः आतस्थिऽवांसः। अमृतस्य। नाभिम्। अनन्तासः। उरवः। विश्वतः। सीम्। परि। द्यावापृथिवी इति। यन्ति। पन्थाः ॥२॥
ऋग्वेद - मण्डल » 5; सूक्त » 47; मन्त्र » 2
अष्टक » 4; अध्याय » 3; वर्ग » 1; मन्त्र » 2
अष्टक » 4; अध्याय » 3; वर्ग » 1; मन्त्र » 2
विषय - पुत्र पुत्रियों को माता का उपदेश ।
भावार्थ -
भा०-( अजिरासः ) कभी न नाश होने वाले, वा वेगवान् (तद् अपः ईयमानाः ) उस प्रभु परमेश्वर के उपदिष्ट कर्मों का आचरण करते हुए और (अमृतस्य) अमृतमय मोक्षस्वरूप प्रभु के ( नाभिम् ) बांधने वाले प्रेम वा प्रभु पर ( आ-तस्थिवांसः ) स्थित ( अनन्तासः ) अनन्त, ( उरवः) और बड़े २ ( पन्थाः ) मार्ग ( द्यावा पृथिवी ) सूर्य और पृथिवी के तुल्य स्त्री पुरुषों के सम्बन्ध में (विश्वतः परियन्ति ) सब तरफ़ जारहे हैं। हे पुत्रि ! वा पुत्र ! तू उनको जान । अथवा -( तदपः ईयमानाः ) उस गृहस्थाश्रम कर्म को प्राप्त होने वाले (अमृतस्य नाभिम् आ-तस्थिवासम् ) प्रजा सन्तति के बांधने वाले आश्रय पर स्थित हों ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - प्रतिरथ आत्रेय ऋषिः ॥ विश्वेदेवा देवताः ॥ छन्द:- १, २, ३, ७ त्रिष्टुप् ॥ भुरिक् त्रिष्टुप् । ६ विराट् त्रिष्टुप् । ५ भुरिक् पंक्तिः ॥ सप्तर्चं सूक्तम् ॥
इस भाष्य को एडिट करें