ऋग्वेद - मण्डल 6/ सूक्त 3/ मन्त्र 8
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - अग्निः
छन्दः - भुरिक्पङ्क्ति
स्वरः - पञ्चमः
धायो॑भिर्वा॒ यो युज्ये॑भिर॒र्कैर्वि॒द्युन्न द॑विद्यो॒त्स्वेभिः॒ शुष्मैः॑। शर्धो॑ वा॒ यो म॒रुतां॑ त॒तक्ष॑ ऋ॒भुर्न त्वे॒षो र॑भसा॒नो अ॑द्यौत् ॥८॥
स्वर सहित पद पाठधायः॑ऽभिः । वा॒ । यः । युज्ये॑भिः । अ॒र्कैः । वि॒द्युत् । न । द॒वि॒द्यो॒त् । स्वेभिः॑ । शुष्मैः॑ । शर्धः॑ । वा॒ । यः । म॒रुता॑म् । त॒तक्ष॑ । ऋ॒भुः । न । त्वे॒षः । र॒भ॒सा॒नः । अ॒द्यौ॒त् ॥
स्वर रहित मन्त्र
धायोभिर्वा यो युज्येभिरर्कैर्विद्युन्न दविद्योत्स्वेभिः शुष्मैः। शर्धो वा यो मरुतां ततक्ष ऋभुर्न त्वेषो रभसानो अद्यौत् ॥८॥
स्वर रहित पद पाठधायःऽभिः। वा। यः। युज्येभिः। अर्कैः। विद्युत्। न। दविद्योत्। स्वेभिः। शुष्मैः। शर्धः। वा। यः। मरुताम्। ततक्ष। ऋभुः। न। त्वेषः। रभसानः। अद्यौत् ॥८॥
ऋग्वेद - मण्डल » 6; सूक्त » 3; मन्त्र » 8
अष्टक » 4; अध्याय » 5; वर्ग » 4; मन्त्र » 3
अष्टक » 4; अध्याय » 5; वर्ग » 4; मन्त्र » 3
विषय - सूर्यवत् सैन्यपति के पालन का राजा का कर्त्तव्य ।
भावार्थ -
( यः ) जो ( विद्युत् न ) विशेष कान्तियुक्त सूर्य या विजुली के समान (अर्कैः) अर्चना करने योग्य, मान सत्कार के पात्र, (युज्येभिः) कार्यों में नियुक्त करने योग्य, ( धायोभिः ) कार्यभारों को उत्तम रीति से धारण करने वाले अधीनस्थ पुरुषों से किरणों के समान और ( स्वेभिः ) अपने ( शुष्मैः ) शत्रुशोषक बली और सैन्यों से (दविद्योत्) निरन्तर चमका करता है, और (यः) जो ( मरुताम् ) वायुवत् बलवान् वीर पुरुषों के ( शर्ध: ) सैन्य वा बल को ( ततक्ष ) तैय्यार करता है वह (ऋभुः न ) बहुत अधिक तेज से चमकने वाले, महान् सूर्य के समान ( त्वेषः ) तीक्ष्ण कान्ति से युक्त ( रभसानः ) वेगवान्, कार्यकुशल होकर ( अद्यौत् ) चमकता है । इति चतुर्थो वर्गः ॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भरद्वाजो बार्हस्पत्य ऋषिः॥ अग्निर्देवता ॥ छन्दः – १, ३, ४ त्रिष्टुप् । २, ५, ६, ७ निचृत्त्रिष्टुप् । ८ भुरिक् पंक्तिः ।। अष्टर्चं सूक्तम्
इस भाष्य को एडिट करें