ऋग्वेद - मण्डल 6/ सूक्त 40/ मन्त्र 4
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्र:
छन्दः - भुरिक्पङ्क्ति
स्वरः - पञ्चमः
आ या॑हि॒ शश्व॑दुश॒ता य॑या॒थेन्द्र॑ म॒हा मन॑सा सोम॒पेय॑म्। उप॒ ब्रह्मा॑णि शृणव इ॒मा नोऽथा॑ ते य॒ज्ञस्त॒न्वे॒३॒॑ वयो॑ धात् ॥४॥
स्वर सहित पद पाठआ । या॒हि॒ । शश्व॑त् । उ॒श॒ता । य॒या॒थ॒ । इन्द्र॑ । म॒हा । मन॑सा । सो॒म॒ऽपेय॑म् । उप॑ । ब्रह्मा॑णि । शृ॒ण॒वः॒ । इ॒मा । नः॒ । अथ॑ । ते॒ । य॒ज्ञः । त॒न्वे॑ । वयः॑ । धा॒त् ॥
स्वर रहित मन्त्र
आ याहि शश्वदुशता ययाथेन्द्र महा मनसा सोमपेयम्। उप ब्रह्माणि शृणव इमा नोऽथा ते यज्ञस्तन्वे३ वयो धात् ॥४॥
स्वर रहित पद पाठआ। याहि। शश्वत्। उशता। ययाथ। इन्द्र। महा। मनसा। सोमऽपेयम्। उप। ब्रह्माणि। शृणवः। इमा। नः। अथ। ते। यज्ञः। तन्वे। वयः। धात् ॥४॥
ऋग्वेद - मण्डल » 6; सूक्त » 40; मन्त्र » 4
अष्टक » 4; अध्याय » 7; वर्ग » 12; मन्त्र » 4
अष्टक » 4; अध्याय » 7; वर्ग » 12; मन्त्र » 4
विषय - उसके शिष्यवत् कर्त्तव्य ।
भावार्थ -
हे ( इन्द्र ) ऐश्वर्यवन् ! तू ( शश्वत् ) निरन्तर ( उशता ) प्रजा को चाहने वाले ( मनसा ) चित्त से ( आ याहि ) प्राप्त हो । तू ( महा मनसा ) बड़े उदार चित्त ज्ञान से युक्त होकर ( सोम-पेयम् ) पुत्र वा शिष्यवत् पालन करने योग्य राष्ट्र-ऐश्वर्य रूप रक्षायोग्य धन को ( ययाथ ) प्राप्त कर । ( नः ) हमारे ( इमा ) इन ( ब्रह्माणि ) उत्तम वेदोपदेशों को स्वयं शिष्यवत् ( उप शृणवः ) ध्यानपूर्वक श्रवण कर । ( अथ ) और ( यज्ञः ) सत्संग, आदर सत्कार तथा प्रजा का कर आदि देना, और दानवान् प्रजाजन भी ( ते तन्वे ) तेरे शरीर और विस्तृत राष्ट्र के लिये ( वयः धात् ) उत्तम अन्न और बल प्रदान करे, तुझे पुष्ट करे ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - भरद्वाजो बार्हस्पत्य ऋषि: ।। इन्द्रो देवता ।। छन्दः – १, ३ विराट् त्रिष्टुप् । २ त्रिष्टुप् । ४ भुरिक् पंक्तिः । ५ स्वराट् पंक्तिः । पञ्चर्चं सूक्तम् ॥
इस भाष्य को एडिट करें