ऋग्वेद - मण्डल 6/ सूक्त 47/ मन्त्र 1
स्वा॒दुष्किला॒यं मधु॑माँ उ॒तायं ती॒व्रः किला॒यं रस॑वाँ उ॒तायम्। उ॒तो न्व१॒॑स्य प॑पि॒वांस॒मिन्द्रं॒ न कश्च॒न स॑हत आह॒वेषु॑ ॥१॥
स्वर सहित पद पाठस्वा॒दुः । किल॑ । अ॒यम् । मधु॑ऽमान् । उ॒त । अ॒यम् । ती॒व्रः । किल । अ॒यम् । रस॑ऽवान् । उ॒त । अ॒यम् । उ॒तो इति॑ । नु । अ॒स्य । प॒पि॒ऽवांस॑म् । इन्द्र॑म् । न । कः । च॒न । स॒ह॒ते॒ । आ॒ऽह॒वेषु॑ ॥
स्वर रहित मन्त्र
स्वादुष्किलायं मधुमाँ उतायं तीव्रः किलायं रसवाँ उतायम्। उतो न्व१स्य पपिवांसमिन्द्रं न कश्चन सहत आहवेषु ॥१॥
स्वर रहित पद पाठस्वादुः। किल। अयम्। मधुऽमान्। उत। अयम्। तीव्रः। किल। अयम्। रसऽवान्। उत। अयम्। उतो इति। नु। अस्य। पपिऽवांसम्। इन्द्रम्। न। कः। चन। सहते। आऽहवेषु ॥१॥
ऋग्वेद - मण्डल » 6; सूक्त » 47; मन्त्र » 1
अष्टक » 4; अध्याय » 7; वर्ग » 30; मन्त्र » 1
अष्टक » 4; अध्याय » 7; वर्ग » 30; मन्त्र » 1
विषय - सोम, उसका अप्रतिम बल, शत्रु के ९९ प्रकार के बलों के नाशक ।
भावार्थ -
( अयं ) यह ऐश्वर्य और औषधि अन्नादि का उत्तम रस और विद्वज्जन समूह वा बल ( किल ) अवश्य ( स्वादु: ) अन्न के समान स्वादयुक्त, सुखजनक ( मधुमान् ) मधुर मधु से युक्त ओषधि रसवत् ही मधुर और गुणकारी, ( उत अयं तीव्रः ) और यह तीव्र रस वाले ओषधि रस के समान ही वेग से कार्य करने वाला हो, ( किल अयं रसवान् उत ) और वह निश्चय से रस अर्थात् बलयुक्त भी हो ( उतो नु ) और ( अस्यपपिवांसम् इन्द्रम् ) जिस प्रकार ओषधि को पान करने वाले पुरुष को बल की प्रतिस्पर्धा में कोई नहीं जीतता है उसी प्रकार ( अस्य ) इस ऐश्वर्य वा विद्वान् प्रजामय राष्ट्र के ( पपिवांसम् ) पालन करने वाले ( इन्द्रं ) समृद्ध राजा को भी (आहवेषु ) युद्धों में (कश्चन न) कोई भी नहीं (सहते ) पराजित कर सके ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - गर्ग ऋषिः । १ – ५ सोमः । ६-१९, २०, २१-३१ इन्द्रः । २० - लिंगोत्का देवताः । २२ – २५ प्रस्तोकस्य सार्ञ्जयस्य दानस्तुतिः । २६–२८ रथ: । २९ – ३१ दुन्दुभिर्देवता ॥ छन्दः–१, ३, ५, २१, २२, २८ निचृत्त्रिष्टुप् । ४, ८, ११ विराट् त्रिष्टुप् । ६, ७, १०, १५, १६, १८, २०, २९, ३० त्रिष्टुप् । २७ स्वराट् त्रिष्टुप् । २, ९, १२, १३, २६, ३१ भुरिक् पंक्तिः । १४, १७ स्वराटू पंकिः । २३ आसुरी पंक्ति: । १९ बृहती । २४, २५ विराड् गायत्री ।। एकत्रिंशदृचं सूक्तम् ॥
इस भाष्य को एडिट करें