ऋग्वेद - मण्डल 6/ सूक्त 52/ मन्त्र 14
विश्वे॑ दे॒वा मम॑ शृण्वन्तु य॒ज्ञिया॑ उ॒भे रोद॑सी अ॒पां नपा॑च्च॒ मन्म॑। मा वो॒ वचां॑सि परि॒चक्ष्या॑णि वोचं सु॒म्नेष्विद्वो॒ अन्त॑मा मदेम ॥१४॥
स्वर सहित पद पाठविश्वे॑ । दे॒वाः । मम॑ । शृ॒ण्व॒न्तु॒ । य॒ज्ञियाः॑ । उ॒भे इति॑ । रोद॑सी॒ इति॑ । अ॒पाम् । नपा॑त् । च॒ । मन्म॑ । मा । वः॒ । वचां॑सि । प॒रि॒ऽचक्ष्या॑णि । वो॒च॒म् । सु॒म्नेषु॑ । इत् । वः॒ । अन्त॑माः । म॒दे॒म॒ ॥
स्वर रहित मन्त्र
विश्वे देवा मम शृण्वन्तु यज्ञिया उभे रोदसी अपां नपाच्च मन्म। मा वो वचांसि परिचक्ष्याणि वोचं सुम्नेष्विद्वो अन्तमा मदेम ॥१४॥
स्वर रहित पद पाठविश्वे। देवाः। मम। शृण्वन्तु। यज्ञियाः। उभे इति। रोदसी इति। अपाम्। नपात्। च। मन्म। मा। वः। वचांसि। परिऽचक्ष्याणि। वोचम्। सुम्नेषु। इत्। वः। अन्तमाः। मदेम ॥१४॥
ऋग्वेद - मण्डल » 6; सूक्त » 52; मन्त्र » 14
अष्टक » 4; अध्याय » 8; वर्ग » 16; मन्त्र » 4
अष्टक » 4; अध्याय » 8; वर्ग » 16; मन्त्र » 4
विषय - missing
भावार्थ -
हे ( विश्वे देवाः ) समस्त विद्वान् पुरुषो ! हे ( यज्ञियाः ) सत्संग, दान पूजादि के योग्य जनो ! हे (उभे रोदसी) सूर्य पृथिवीवत् परस्पर के उपकारक स्त्री पुरुषो! वा राजप्रजावर्गीय जनो ! और (अपां नपात् च) प्राणों का नाश न करने वाला जन (मम) मेरे ( मन्म) मनन करने योग्य ज्ञान का आप लोग ( शृण्वन्तु ) श्रवण करे। मैं (वः ) आप लोगों के प्रति ( परि-चक्ष्याणि ) निन्दा योग्य वा प्रतिवाद करने योग्य (वचांसि ) वचन ( मा वोचम् ) कभी न कहूं । प्रत्युत ( परि-चक्ष्याणि ) सब प्रकार से सर्वत्र कहने योग्य वचन ही कहूं। हम लोग ( वः सुम्नेषु ) आप लोगों के सुखों में ( इत् ) ही ( अन्तमाः ) अति निकटवर्ती होकर ( मदेम ) सदा हर्ष लाभ करें ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋजिश्वा ऋषिः ।। विश्वेदेवा देवताः ।। छन्दः – १, ४, १५, १६ निचृत्त्रिष्टुप् । २, ३, ६, १३, १७ त्रिष्टुप् । ५ भुरिक् पंक्ति: । ७, ८, ११ गायत्री । ९ , १०, १२ निचृद्गायत्री । १४ विराड् जगती ॥
इस भाष्य को एडिट करें