ऋग्वेद - मण्डल 7/ सूक्त 22/ मन्त्र 2
यस्ते॒ मदो॒ युज्य॒श्चारु॒रस्ति॒ येन॑ वृ॒त्राणि॑ हर्यश्व॒ हंसि॑। स त्वामि॑न्द्र प्रभूवसो ममत्तु ॥२॥
स्वर सहित पद पाठयः । ते॒ । मदः॑ । युज्यः॑ । चारुः॑ । अस्ति॑ । येन॑ । वृ॒त्राणि॑ । ह॒रि॒ऽअ॒श्व॒ । हंसि॑ । सः । त्वाम् । इ॒न्द्र॒ । प्र॒भु॒व॒सो॒ इति॑ प्रभुऽवसो । म॒म॒त्तु॒ ॥
स्वर रहित मन्त्र
यस्ते मदो युज्यश्चारुरस्ति येन वृत्राणि हर्यश्व हंसि। स त्वामिन्द्र प्रभूवसो ममत्तु ॥२॥
स्वर रहित पद पाठयः। ते। मदः। युज्यः। चारुः। अस्ति। येन। वृत्राणि। हरिऽअश्व। हंसि। सः। त्वाम्। इन्द्र। प्रभुवसो इति प्रभुऽवसो। ममत्तु ॥२॥
ऋग्वेद - मण्डल » 7; सूक्त » 22; मन्त्र » 2
अष्टक » 5; अध्याय » 3; वर्ग » 5; मन्त्र » 2
अष्टक » 5; अध्याय » 3; वर्ग » 5; मन्त्र » 2
विषय - वृत्रहनन शत्रुनाश ।
भावार्थ -
हे ( हर्यश्व ) वेगयुक्त अश्वों के स्वामिन् ! हे मनुष्यों को अश्वों के समान सन्मार्ग पर चलाने हारे ! ( यः ) जो ( ते ) तेरा ( युज्यः) सहयोग देने योग्य, ( चारुः ) उत्तम ( मदः ) हर्ष (अस्ति) है और ( येन ) जिससे तू ( वृत्राणि ) मेघों को सूर्यवत् शत्रुओं को ( हंसि ) विनाश करता है, हे ( इन्द्र ) ऐश्वर्यवन् ! हे ( प्रभूवसो ) प्रचुर ऐश्वर्य के स्वामिन् ! ( सः ) वह (वा) तुझको (ममत्तु ) अति हर्षयुक्त बनावे ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषि: । इन्द्रो देवता ।। छन्दः – भुरिगुष्णिक् । २, ७ निचृद्नुष्टुप् । ६ भुरिगनुष्टुप् । ५ अनुष्टुप् । ६, ८ विराडनुष्टुप् । ४ आर्ची पंक्तिः । ९ विराट् त्रिष्टुप् ।। नवर्चं सूक्तम्
इस भाष्य को एडिट करें