Loading...
ऋग्वेद मण्डल - 7 के सूक्त 22 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 22/ मन्त्र 3
    ऋषिः - वसिष्ठः देवता - इन्द्र: छन्दः - भुरिगनुष्टुप् स्वरः - गान्धारः

    बोधा॒ सु मे॑ मघव॒न्वाच॒मेमां यां ते॒ वसि॑ष्ठो॒ अर्च॑ति॒ प्रश॑स्तिम्। इ॒मा ब्रह्म॑ सध॒मादे॑ जुषस्व ॥३॥

    स्वर सहित पद पाठ

    बोध॑ । सु । मे॒ । म॒घ॒ऽव॒न् । वाच॑म् । आ । इ॒माम् । याम् । ते॒ । वसि॑ष्ठः । अर्च॑ति । प्रऽश॑स्तिम् । इ॒मा । ब्रह्म॑ । स॒ध॒ऽमादे॑ । जु॒ष॒स्व॒ ॥


    स्वर रहित मन्त्र

    बोधा सु मे मघवन्वाचमेमां यां ते वसिष्ठो अर्चति प्रशस्तिम्। इमा ब्रह्म सधमादे जुषस्व ॥३॥

    स्वर रहित पद पाठ

    बोध। सु। मे। मघऽवन्। वाचम्। आ। इमाम्। याम्। ते। वसिष्ठः। अर्चति। प्रऽशस्तिम्। इमा। ब्रह्म। सधऽमादे। जुषस्व ॥३॥

    ऋग्वेद - मण्डल » 7; सूक्त » 22; मन्त्र » 3
    अष्टक » 5; अध्याय » 3; वर्ग » 5; मन्त्र » 3

    भावार्थ -
    हे ( मघवन् ) ऐश्वर्यवन् ! ( याम् ) जिस ( प्रशस्तिम् ) उत्तम प्रशंसा योग्य ( ते ) तेरी ( वाचम् ) वाणी का ( वसिष्ठः ) उत्तम वसु, विद्वान् (सु अर्चति) आदर कर रहा है तू ( इमाम् ) उसको (सु बोध) अच्छी प्रकार जान । ( इमा ब्रह्म ) तू इन ज्ञानों, अन्नों और धनों को ( सध-मादे ) एक साथ मिलकर हर्ष मनाने के अवसर में ( जुषस्व ) सेवन कर ।

    ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषि: । इन्द्रो देवता ।। छन्दः – भुरिगुष्णिक् । २, ७ निचृद्नुष्टुप् । ६ भुरिगनुष्टुप् । ५ अनुष्टुप् । ६, ८ विराडनुष्टुप् । ४ आर्ची पंक्तिः । ९ विराट् त्रिष्टुप् ।। नवर्चं सूक्तम्

    इस भाष्य को एडिट करें
    Top