ऋग्वेद - मण्डल 7/ सूक्त 22/ मन्त्र 4
श्रु॒धी हवं॑ विपिपा॒नस्याद्रे॒र्बोधा॒ विप्र॒स्यार्च॑तो मनी॒षाम्। कृ॒ष्वा दुवां॒स्यन्त॑मा॒ सचे॒मा ॥४॥
स्वर सहित पद पाठश्रु॒धि । हव॑म् । वि॒ऽपि॒पा॒नस्य॑ । अद्रेः॑ । बोध॑ । विप्र॒स्य । अर्च॑तः । म॒नी॒षाम् । कृ॒ष्व । दुवां॑सि । अन्त॑मा । सचा॑ । इ॒मा ॥
स्वर रहित मन्त्र
श्रुधी हवं विपिपानस्याद्रेर्बोधा विप्रस्यार्चतो मनीषाम्। कृष्वा दुवांस्यन्तमा सचेमा ॥४॥
स्वर रहित पद पाठश्रुधि। हवम्। विऽपिपानस्य। अद्रेः। बोध। विप्रस्य। अर्चतः। मनीषाम्। कृष्व। दुवांसि। अन्तमा। सचा। इमा ॥४॥
ऋग्वेद - मण्डल » 7; सूक्त » 22; मन्त्र » 4
अष्टक » 5; अध्याय » 3; वर्ग » 5; मन्त्र » 4
अष्टक » 5; अध्याय » 3; वर्ग » 5; मन्त्र » 4
विषय - मेघ के जलपानवत् ज्ञानार्जन ।
भावार्थ -
(वि-पिपानस्य) विविध प्रकार के रसों को अपने भीतर पालन करने वाले (अद्रे ) मेघ के समान नाना विद्याओं के रसों का पान या पालन करने वाले ( अद्रे ) आदर योग्य ( विप्रस्य ) मेधावी ( अर्चतः) अर्चना करने योग्य विद्वान् के ( हवम् ) उपदेश और ( मनीषाम् ) बुद्धि का ( बोध ) ज्ञान कर और ( इमा ) इन ( दुवांसि ) नाना सेवाओं को ( अन्तमा कृष्व ) समीप कर ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषि: । इन्द्रो देवता ।। छन्दः – भुरिगुष्णिक् । २, ७ निचृद्नुष्टुप् । ६ भुरिगनुष्टुप् । ५ अनुष्टुप् । ६, ८ विराडनुष्टुप् । ४ आर्ची पंक्तिः । ९ विराट् त्रिष्टुप् ।। नवर्चं सूक्तम्
इस भाष्य को एडिट करें