Loading...
ऋग्वेद मण्डल - 7 के सूक्त 22 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 22/ मन्त्र 4
    ऋषिः - वसिष्ठः देवता - इन्द्र: छन्दः - आर्ची पङ्क्तिः स्वरः - पञ्चमः

    श्रु॒धी हवं॑ विपिपा॒नस्याद्रे॒र्बोधा॒ विप्र॒स्यार्च॑तो मनी॒षाम्। कृ॒ष्वा दुवां॒स्यन्त॑मा॒ सचे॒मा ॥४॥

    स्वर सहित पद पाठ

    श्रु॒धि । हव॑म् । वि॒ऽपि॒पा॒नस्य॑ । अद्रेः॑ । बोध॑ । विप्र॒स्य । अर्च॑तः । म॒नी॒षाम् । कृ॒ष्व । दुवां॑सि । अन्त॑मा । सचा॑ । इ॒मा ॥


    स्वर रहित मन्त्र

    श्रुधी हवं विपिपानस्याद्रेर्बोधा विप्रस्यार्चतो मनीषाम्। कृष्वा दुवांस्यन्तमा सचेमा ॥४॥

    स्वर रहित पद पाठ

    श्रुधि। हवम्। विऽपिपानस्य। अद्रेः। बोध। विप्रस्य। अर्चतः। मनीषाम्। कृष्व। दुवांसि। अन्तमा। सचा। इमा ॥४॥

    ऋग्वेद - मण्डल » 7; सूक्त » 22; मन्त्र » 4
    अष्टक » 5; अध्याय » 3; वर्ग » 5; मन्त्र » 4

    भावार्थ -
    (वि-पिपानस्य) विविध प्रकार के रसों को अपने भीतर पालन करने वाले (अद्रे ) मेघ के समान नाना विद्याओं के रसों का पान या पालन करने वाले ( अद्रे ) आदर योग्य ( विप्रस्य ) मेधावी ( अर्चतः) अर्चना करने योग्य विद्वान् के ( हवम् ) उपदेश और ( मनीषाम् ) बुद्धि का ( बोध ) ज्ञान कर और ( इमा ) इन ( दुवांसि ) नाना सेवाओं को ( अन्तमा कृष्व ) समीप कर ।

    ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषि: । इन्द्रो देवता ।। छन्दः – भुरिगुष्णिक् । २, ७ निचृद्नुष्टुप् । ६ भुरिगनुष्टुप् । ५ अनुष्टुप् । ६, ८ विराडनुष्टुप् । ४ आर्ची पंक्तिः । ९ विराट् त्रिष्टुप् ।। नवर्चं सूक्तम्

    इस भाष्य को एडिट करें
    Top