Loading...
ऋग्वेद मण्डल - 7 के सूक्त 60 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 60/ मन्त्र 11
    ऋषिः - वसिष्ठः देवता - मित्रावरुणौ छन्दः - त्रिष्टुप् स्वरः - धैवतः

    यो ब्रह्म॑णे सुम॒तिमा॒यजा॑ते॒ वाज॑स्य सा॒तौ प॑र॒मस्य॑ रा॒यः। सीक्ष॑न्त म॒न्युं म॒घवा॑नो अ॒र्य उ॒रु क्षया॑य चक्रिरे सु॒धातु॑ ॥११॥

    स्वर सहित पद पाठ

    यः । ब्रह्म॑णे । सु॒ऽम॒तिम् । आ॒ऽयजा॑ते । वाज॑स्य । सा॒तौ । प॒र॒मस्य॑ । रा॒यः । सीक्ष॑न्त । म॒न्युम् । म॒घऽवा॑नः । अ॒र्यः । उ॒रु । क्षया॑य । च॒क्रि॒रे॒ । सु॒ऽधातु॑ ॥


    स्वर रहित मन्त्र

    यो ब्रह्मणे सुमतिमायजाते वाजस्य सातौ परमस्य रायः। सीक्षन्त मन्युं मघवानो अर्य उरु क्षयाय चक्रिरे सुधातु ॥११॥

    स्वर रहित पद पाठ

    यः। ब्रह्मणे। सुऽमतिम्। आऽयजाते। वाजस्य। सातौ। परमस्य। रायः। सीक्षन्त। मन्युम्। मघऽवानः। अर्यः। उरु। क्षयाय। चक्रिरे। सुऽधातु ॥११॥

    ऋग्वेद - मण्डल » 7; सूक्त » 60; मन्त्र » 11
    अष्टक » 5; अध्याय » 5; वर्ग » 2; मन्त्र » 5

    भावार्थ -
    ( यः ) जो मनुष्य ( ब्रह्मणे ) विद्वान् ब्रह्मवेत्ता पुरुष के हितार्थ वा ज्ञान और धन के प्राप्तयर्थ ( सुमतिम् ) शुभ कल्याणकारी ज्ञान और बुद्धि ( आ यजाते ) प्राप्त करता है, और जो (वाजस्य ) बल, ज्ञान और ( परमस्य रायः सातौ ) सर्वश्रेष्ठ ऐश्वर्य के लाभ के लिये ( सुमतिम् आ यजाते ) उत्तम ज्ञानवान् पुरुष का सत्संग और उपासना करता है ( मघवानः अर्यः ) उत्तम पूज्य ज्ञान धनादि सम्पन्न पुरुष उसको ( मन्युं सीक्षन्त ) ज्ञान प्रदान करते और ( क्षयाय ) रहने और उसकी ऐश्वर्य की वृद्धि के लिये ( उरु ) बहुत ( सु-धातु ) उत्तम भरण पोषण, उत्तम गृह और उत्तम सोना चान्दी का आभूषण, वेतन, वृत्ति आदि ( चक्रिरे ) प्रदान करते हैं ।

    ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः॥ १ सूर्यः। २ – १२ मित्रावरुणौ देवते। छन्दः – १ पंक्तिः। ९ विराट् पंक्ति:। १० स्वराट् पंक्तिः । २, ३, ४, ६, ७, १२ निचृत् त्रिष्टुप्। ५, ८, ११ त्रिष्टुप्॥

    इस भाष्य को एडिट करें
    Top