ऋग्वेद - मण्डल 7/ सूक्त 60/ मन्त्र 12
इ॒यं दे॑व पु॒रोहि॑तिर्यु॒वभ्यां॑ य॒ज्ञेषु॑ मित्रावरुणावकारि। विश्वा॑नि दु॒र्गा पि॑पृतं ति॒रो नो॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥१२॥
स्वर सहित पद पाठइ॒यम् । दे॒व॒ । पु॒रःऽहि॑तिः । यु॒वऽभ्या॑म् । य॒ज्ञेषु॑ । मि॒त्रा॒व॒रु॒णौ॒ । अ॒का॒रि॒ । विश्वा॑नि । दुः॒ऽगा । पि॒पृ॒त॒म् । ति॒रः । नः॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥
स्वर रहित मन्त्र
इयं देव पुरोहितिर्युवभ्यां यज्ञेषु मित्रावरुणावकारि। विश्वानि दुर्गा पिपृतं तिरो नो यूयं पात स्वस्तिभिः सदा नः ॥१२॥
स्वर रहित पद पाठइयम्। देव। पुरःऽहितिः। युवऽभ्याम्। यज्ञेषु। मित्रावरुणौ। अकारि। विश्वानि। दुःऽगा। पिपृतम्। तिरः। नः। यूयम्। पात। स्वस्तिऽभिः। सदा। नः ॥१२॥
ऋग्वेद - मण्डल » 7; सूक्त » 60; मन्त्र » 12
अष्टक » 5; अध्याय » 5; वर्ग » 2; मन्त्र » 6
अष्टक » 5; अध्याय » 5; वर्ग » 2; मन्त्र » 6
विषय - मित्र वरुण, माता पितावत् सभा सेनाध्यक्षों से प्रार्थना।
भावार्थ -
हे (मित्रा वरुणौ ) स्नेहयुक्त श्रेष्ठ उत्तम स्त्री पुरुषो ! हे माता पिता के तुल्य सभा सेनापति जनो ! हे ( देवा ) विद्वानो ! ( यज्ञेषु) सत्सगों, और यज्ञों में, ( इयं ) यह ( युवभ्यां ) आप दोनों के लिये ( पुरः-हितः अकारि ) आदर पूर्वक उत्तम वस्तुओं की भेंट की जाती है । आप लोग ( विश्वानि ) समस्त ( दुर्गा ) दुर्गम, विषम कष्टों को भी ( तिरः ) दूर करके हमें ( पिपृतं ) पालन करो । और ( यूयं ) आप सब लोग ( नः स्वस्तिभिः सदा पात ) हमारा उत्तम २ साधनों से सदा पालन किया करो । इति द्वितीयो वर्गः ॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः॥ १ सूर्यः। २ – १२ मित्रावरुणौ देवते। छन्दः – १ पंक्तिः। ९ विराट् पंक्ति:। १० स्वराट् पंक्तिः । २, ३, ४, ६, ७, १२ निचृत् त्रिष्टुप्। ५, ८, ११ त्रिष्टुप्॥
इस भाष्य को एडिट करें