Loading...
ऋग्वेद मण्डल - 7 के सूक्त 90 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 90/ मन्त्र 4
    ऋषिः - वसिष्ठः देवता - वायु: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    उ॒च्छन्नु॒षस॑: सु॒दिना॑ अरि॒प्रा उ॒रु ज्योति॑र्विविदु॒र्दीध्या॑नाः । गव्यं॑ चिदू॒र्वमु॒शिजो॒ वि व॑व्रु॒स्तेषा॒मनु॑ प्र॒दिव॑: सस्रु॒राप॑: ॥

    स्वर सहित पद पाठ

    उ॒च्छन् । उ॒षसः॑ । सु॒ऽदिनाः॑ । अ॒रि॒प्राः । उ॒रु । ज्योतिः॑ । वि॒वि॒दुः॒ । दीध्या॑नाः । गव्य॑म् । चि॒त् । ऊ॒र्वम् । उ॒शिजः॑ । वि । व॒व्रुः॒ । तेषा॑म् । अनु॑ । प्र॒ऽदिवः॑ । सस्रुः॑ । आपः॑ ॥


    स्वर रहित मन्त्र

    उच्छन्नुषस: सुदिना अरिप्रा उरु ज्योतिर्विविदुर्दीध्यानाः । गव्यं चिदूर्वमुशिजो वि वव्रुस्तेषामनु प्रदिव: सस्रुराप: ॥

    स्वर रहित पद पाठ

    उच्छन् । उषसः । सुऽदिनाः । अरिप्राः । उरु । ज्योतिः । विविदुः । दीध्यानाः । गव्यम् । चित् । ऊर्वम् । उशिजः । वि । वव्रुः । तेषाम् । अनु । प्रऽदिवः । सस्रुः । आपः ॥ ७.९०.४

    ऋग्वेद - मण्डल » 7; सूक्त » 90; मन्त्र » 4
    अष्टक » 5; अध्याय » 6; वर्ग » 12; मन्त्र » 4

    भावार्थ -
    जिस प्रकार ( उषसः ) उषाएं, प्रभात वेलाएं वा सूर्य की दाहक कान्तियें ( सु-दिनाः उच्छन् ) उत्तम दिन वाली होकर प्रकट होती हैं, (अरि-प्राः ) पाप रहित ( दीध्यानाः ) देदीप्यमान, ( उरु ज्योतिः विविदुः ) बहुत बड़े विशाल प्रकाशवान् सूर्य को प्राप्त करती ( उशिजः ) कान्तियुक्त होकर ( गव्यम् ऊर्वम् विवव्रुः ) रश्मियों के बड़े धन को फैलाती है ( अनु प्रदिवः आपः सस्त्रुः ) अनन्तर आकाश से मेघ जल बरसते हैं इसी प्रकार ( उषस: ) उषावत् जीवन के प्रारम्भ भाग में वर्त्तमान नर नारीगण ( सु - दिना ) शुभ दिन युक्त होकर ( उच्छन् ) अपने गुण प्रकट करें । और वे ( दीध्यानाः ) ईश्वर का ध्यान करते हुए ( उरु ज्योतिः ) बड़ी भारी ज्ञानमय ज्योति को ( विविदुः ) प्राप्त करें । वे ( उशिजः ) कामनावान् वा प्रीतियुक्त होकर ( गव्यम् ऊर्वम् ) वेदवाणी के धन को ( विवव्रुः ) विविध प्रकार से विवरण करें, उसकी व्याख्या और रहस्योद्-घाटन करें । ( तेषाम् अनु ) उनके पीछे २ ही ( प्र-दिवः ) उत्तम फल की कामना करने वाली ( आपः ) आप्त प्रजाएं ( सस्रुः ) चलें ।

    ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः ॥ १—४ वायुः। ५—७ इन्द्रवायू देवते । छन्दः—१, २, ७ विराट् त्रिष्टुप् । ३ त्रिष्टुप् । ४, ५, ६ निचृत् त्रिष्टुप् ॥ सप्तर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top