Loading...
ऋग्वेद मण्डल - 7 के सूक्त 90 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 90/ मन्त्र 5
    ऋषिः - वसिष्ठः देवता - इन्द्रवायू छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    ते स॒त्येन॒ मन॑सा॒ दीध्या॑ना॒: स्वेन॑ यु॒क्तास॒: क्रतु॑ना वहन्ति । इन्द्र॑वायू वीर॒वाहं॒ रथं॑ वामीशा॒नयो॑र॒भि पृक्ष॑: सचन्ते ॥

    स्वर सहित पद पाठ

    ते । स॒त्येन । मन॑सा । दीध्या॑नाः । स्वेन॑ । यु॒क्तासः॑ । क्रतु॑ना । व॒ह॒न्ति॒ । इन्द्र॑वायू॒ इति॑ । वी॒र॒ऽवाह॑म् । रथ॑म् । वा॒म् । ई॒शा॒नयोः॑ । अ॒भि । पृक्षः॑ । स॒च॒न्ते॒ ॥


    स्वर रहित मन्त्र

    ते सत्येन मनसा दीध्याना: स्वेन युक्तास: क्रतुना वहन्ति । इन्द्रवायू वीरवाहं रथं वामीशानयोरभि पृक्ष: सचन्ते ॥

    स्वर रहित पद पाठ

    ते । सत्येन । मनसा । दीध्यानाः । स्वेन । युक्तासः । क्रतुना । वहन्ति । इन्द्रवायू इति । वीरऽवाहम् । रथम् । वाम् । ईशानयोः । अभि । पृक्षः । सचन्ते ॥ ७.९०.५

    ऋग्वेद - मण्डल » 7; सूक्त » 90; मन्त्र » 5
    अष्टक » 5; अध्याय » 6; वर्ग » 12; मन्त्र » 5

    भावार्थ -
    ( ते ) वे पूर्वोक्त ज्ञानवान्, विद्वान् लोग (सत्येन मनसा ) सत्य चित्त और सत्य यथार्थ ज्ञान से ( दीध्यानाः ) चमकते हुए वा सत्य चित्त से ध्यान करते हुए ( स्वेन युक्तासः ) अपने आत्मसामर्थ्य और ऐश्वर्य से युक्त होकर ( दीध्यानाः ) चमकते हुए वा अपने आत्मयोग का अभ्यास करते, ( दीध्यानाः ) प्रभु का ध्यान करते हुए ( युक्तासः ) नियुक्त, योगी होकर (स्वेन क्रतुना) अपने ज्ञान और बल से ही ( वहन्ति ) रथ को अश्वों के समान देह को धारण करते हैं । हे (इन्द्र-वायू) ऐश्वर्यवन् ! सत्यदर्शिन् ! बलवन् ! ज्ञानवन् ! ( ईशानयोः वाम् ) स्वामी, शासक रूप आप दोनों (वीरवाहं रथं) वीरों को धारण करने वाले रथवत् रमणीय उपदेश वा स्थिर पद वा राष्ट्र को ( वहन्ति ) धारण करते और सञ्चालित करते हैं और वे ( पृक्षः ) परस्पर प्रीतियुक्त होकर ( अभि सचन्ते ) परस्पर समवाय बनाकर रहते हैं । वा ( पृक्ष: अभि सचन्ते ) अन्न, वृत्ति को प्राप्त करते हैं ।

    ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः ॥ १—४ वायुः। ५—७ इन्द्रवायू देवते । छन्दः—१, २, ७ विराट् त्रिष्टुप् । ३ त्रिष्टुप् । ४, ५, ६ निचृत् त्रिष्टुप् ॥ सप्तर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top