Loading...
ऋग्वेद मण्डल - 7 के सूक्त 98 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 98/ मन्त्र 4
    ऋषिः - वसिष्ठः देवता - इन्द्र: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    यद्यो॒धया॑ मह॒तो मन्य॑माना॒न्त्साक्षा॑म॒ तान्बा॒हुभि॒: शाश॑दानान् । यद्वा॒ नृभि॒र्वृत॑ इन्द्राभि॒युध्या॒स्तं त्वया॒जिं सौ॑श्रव॒सं ज॑येम ॥

    स्वर सहित पद पाठ

    यत् । यो॒धयाः॑ । म॒ह॒तः । मन्य॑मानान् । साक्षा॑म । तान् । बा॒हुऽभिः॑ । शाश॑दानान् । यत् । वा॒ । नृऽभिः॑ । वृतः॑ । इ॒न्द्र॒ । अ॒भि॒ऽयुध्याः॑ । तम् । त्वया॑ । आ॒जिम् । सौ॒श्र॒व॒सम् । ज॒ये॒म॒ ॥


    स्वर रहित मन्त्र

    यद्योधया महतो मन्यमानान्त्साक्षाम तान्बाहुभि: शाशदानान् । यद्वा नृभिर्वृत इन्द्राभियुध्यास्तं त्वयाजिं सौश्रवसं जयेम ॥

    स्वर रहित पद पाठ

    यत् । योधयाः । महतः । मन्यमानान् । साक्षाम । तान् । बाहुऽभिः । शाशदानान् । यत् । वा । नृऽभिः । वृतः । इन्द्र । अभिऽयुध्याः । तम् । त्वया । आजिम् । सौश्रवसम् । जयेम ॥ ७.९८.४

    ऋग्वेद - मण्डल » 7; सूक्त » 98; मन्त्र » 4
    अष्टक » 5; अध्याय » 6; वर्ग » 23; मन्त्र » 4

    भावार्थ -
    ( यत् ) जब तू ( महतः ) बड़े २ ( मन्यमानान् ) अभिमानशील शत्रुओं को ( योधयाः ) हम से लड़ा, और हम ( शाशदानान् ) मारते हुए ( तान् ) उनको ( बाहुभिः ) बाहुओं से (साक्षाम) पराजित करें । ( वा ) और ( यत् ) जब हे ( इन्द्र ) सेनापते ! तू (नृभिः वृतः) मनुष्यों या वीर नायकों से घिर कर ( अभियुध्या: ) शत्रुओं का मुकाबला करे तब हम ( त्वया ) तेरे बल से ( तं ) उस ( सौश्रवसं आजिं ) उत्तम यश-कीर्त्ति जनक संग्राम का विजय करें । इसी प्रकार सूर्य या विद्युत् बड़े २ मेघ को प्रहार करता है तो हम बाधक कारण पवनादि से छिन्न-भिन्न मेघों को संघीभूत करें, जब पवनों सहित विद्युत् मेघ का आघात करे तो हम ( सौश्रवसं ) उत्तम अन्नप्रद वर्षा को प्राप्त करते हैं ।

    ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः॥ १–६ इन्द्रः। ७ इन्द्राबृहस्पती देवते। छन्द:— १, २, ६, ७ निचृत् त्रिष्टुप्। ३ विराट् त्रिष्टुप्। ४, ५ त्रिष्टुप्॥ षड्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top