ऋग्वेद - मण्डल 8/ सूक्त 27/ मन्त्र 4
ऋषिः - मनुर्वैवस्वतः
देवता - विश्वेदेवा:
छन्दः - निचृत्पङ्क्ति
स्वरः - पञ्चमः
विश्वे॒ हि ष्मा॒ मन॑वे वि॒श्ववे॑दसो॒ भुव॑न्वृ॒धे रि॒शाद॑सः । अरि॑ष्टेभिः पा॒युभि॑र्विश्ववेदसो॒ यन्ता॑ नोऽवृ॒कं छ॒र्दिः ॥
स्वर सहित पद पाठविश्वे॑ । हि । स्म॒ । मन॑वे । वि॒श्वऽवे॑दसः॑ । भुव॑न् । वृ॒धे । रि॒शाद॑सः । अरि॑ष्टेभिः । पा॒युऽभिः॑ । वि॒श्व॒ऽवे॒द॒सः॒ । यन्त॑ । नः॒ । अ॒वृ॒कम् । छ॒र्दिः ॥
स्वर रहित मन्त्र
विश्वे हि ष्मा मनवे विश्ववेदसो भुवन्वृधे रिशादसः । अरिष्टेभिः पायुभिर्विश्ववेदसो यन्ता नोऽवृकं छर्दिः ॥
स्वर रहित पद पाठविश्वे । हि । स्म । मनवे । विश्वऽवेदसः । भुवन् । वृधे । रिशादसः । अरिष्टेभिः । पायुऽभिः । विश्वऽवेदसः । यन्त । नः । अवृकम् । छर्दिः ॥ ८.२७.४
ऋग्वेद - मण्डल » 8; सूक्त » 27; मन्त्र » 4
अष्टक » 6; अध्याय » 2; वर्ग » 31; मन्त्र » 4
अष्टक » 6; अध्याय » 2; वर्ग » 31; मन्त्र » 4
विषय - विद्वान् से ज्ञान की याचना।
भावार्थ -
( विश्वे ) सब ( विश्व-वेदसः ) समस्त ज्ञानों और ऐश्वर्यो के स्वामी ( रिशादसः ) दुष्टों के नाशक लोग ( मनवे वृधे हि भुवन् ) मनुष्य की वृद्धि के लिये ही हों। हे ( विश्व-वेदसः ) समस्त ज्ञानों के ज्ञाता, सब धनों के धनी जनो ! आप लोग ( अरिष्टेभिः ) हिंसादि से रहित, ( पायुभिः ) पालनकारक उपायों से युक्त ( नः ) हमें ( अवृकं छर्दि: ) चोरादि कष्ट बाधा से रहित गृह ( यन्त ) प्रदान करो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - मनुर्वैवस्वत ऋषिः॥ विश्वेदेवा देवताः॥ छन्द:—१, ७,९ निचृद् बृहती। ३ शकुमती बृहती। ५, ११, १३ विराड् बृहती। १५ आर्ची बृहती॥ १८, १९, २१ बृहती। २, ८, १४, २० पंक्ति:। ४, ६, १६, २२ निचृत् पंक्तिः। १० पादनिचृत् पंक्तिः। १२ आर्ची स्वराट् पंक्ति:। १७ विराट् पंक्तिः॥ द्वाविंशत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें