ऋग्वेद - मण्डल 8/ सूक्त 39/ मन्त्र 1
अ॒ग्निम॑स्तोष्यृ॒ग्मिय॑म॒ग्निमी॒ळा य॒जध्यै॑ । अ॒ग्निर्दे॒वाँ अ॑नक्तु न उ॒भे हि वि॒दथे॑ क॒विर॒न्तश्चर॑ति दू॒त्यं१॒॑ नभ॑न्तामन्य॒के स॑मे ॥
स्वर सहित पद पाठअ॒ग्निम् । अ॒स्तो॒षि॒ । ऋ॒ग्मिय॑म् । अ॒ग्निम् । ई॒ळा । य॒जध्यै॑ । अ॒ग्निः । दे॒वान् । अ॒न॒क्तु॒ । नः॒ । उ॒भे इति॑ । हि । वि॒दथे॒ इति॑ । क॒विः । अ॒न्तरिति॑ । चर॑ति । दू॒त्य॑म् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
स्वर रहित मन्त्र
अग्निमस्तोष्यृग्मियमग्निमीळा यजध्यै । अग्निर्देवाँ अनक्तु न उभे हि विदथे कविरन्तश्चरति दूत्यं१ नभन्तामन्यके समे ॥
स्वर रहित पद पाठअग्निम् । अस्तोषि । ऋग्मियम् । अग्निम् । ईळा । यजध्यै । अग्निः । देवान् । अनक्तु । नः । उभे इति । हि । विदथे इति । कविः । अन्तरिति । चरति । दूत्यम् । नभन्ताम् । अन्यके । समे ॥ ८.३९.१
ऋग्वेद - मण्डल » 8; सूक्त » 39; मन्त्र » 1
अष्टक » 6; अध्याय » 3; वर्ग » 22; मन्त्र » 1
अष्टक » 6; अध्याय » 3; वर्ग » 22; मन्त्र » 1
विषय - अग्नि, ज्ञानी और अग्रणी नेता पुरुष के कर्त्तव्य।
भावार्थ -
मैं ( ऋग्मियम् ) स्तुति योग्य ( अग्निम् ) ज्ञानवान् तेजस्वी प्रभु, विद्वान्, नेता की ( अस्तोषि ) स्तुति करता हूं, ( यजध्यै ) सत्संग करने और पूजा करने के लिये भी उसी ( अग्निम् ) अग्रणी, ज्ञानी की ( ईडा ) वाणी द्वारा स्तुति करूं । वह ( अग्निः ) अग्निवत् प्रकाशक (नः) हमारे (देवान्) किरणोंवत् दिव्य गुणों, काम्य पदार्थो वा विज्ञान के इच्छुक शिष्य जनों को ( अनक्तु ) प्रकट करे और ज्ञान द्वारा प्रकाशित करे। वह ( कविः ) क्रान्तदर्शी विद्वान् (विदथे) यज्ञ में अग्नि के तुल्य (विदथे) ज्ञान लाभ के कर्म में ( उभे हि अन्तः ) आकाश और भूमि के बीच सूर्य के समान तेजस्वी होकर ( उभे अन्तः चरति ) राजा प्रजा मित्र वा शत्रु दोनों वर्गों के बीच विचरता है। ( समे अन्यके ) अन्य समस्त शत्रुगण आप से आप ( नभन्ताम् ) नाश को प्राप्त हों।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर -
नाभाकः काण्व ऋषिः॥ अग्निर्देवता॥ छन्दः—१, ३, ५ भुरिक् त्रिष्टुप्॥ २ विराट् त्रिष्टुप्। ४, ६—८ स्वराट् त्रिष्टुप्। १० त्रिष्टुप्। ९ निचृज्जगती॥ दशर्चं सूक्तम्॥
इस भाष्य को एडिट करें