Loading...
ऋग्वेद मण्डल - 8 के सूक्त 39 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 39/ मन्त्र 2
    ऋषिः - नाभाकः काण्वः देवता - अग्निः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    न्य॑ग्ने॒ नव्य॑सा॒ वच॑स्त॒नूषु॒ शंस॑मेषाम् । न्यरा॑ती॒ ररा॑व्णां॒ विश्वा॑ अ॒र्यो अरा॑तीरि॒तो यु॑च्छन्त्वा॒मुरो॒ नभ॑न्तामन्य॒के स॑मे ॥

    स्वर सहित पद पाठ

    नि । अ॒ग्ने॒ । नव्य॑सा । वचः॑ । त॒नूषु॑ । शंस॑म् । ए॒षा॒म् । नि । अरा॑तीः । ररा॑व्णाम् । विश्वाः॑ । अ॒र्यः । अरा॑तीः । इ॒तः । यु॒च्छ॒न्तु॒ । आ॒ऽमुरः॑ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥


    स्वर रहित मन्त्र

    न्यग्ने नव्यसा वचस्तनूषु शंसमेषाम् । न्यराती रराव्णां विश्वा अर्यो अरातीरितो युच्छन्त्वामुरो नभन्तामन्यके समे ॥

    स्वर रहित पद पाठ

    नि । अग्ने । नव्यसा । वचः । तनूषु । शंसम् । एषाम् । नि । अरातीः । रराव्णाम् । विश्वाः । अर्यः । अरातीः । इतः । युच्छन्तु । आऽमुरः । नभन्ताम् । अन्यके । समे ॥ ८.३९.२

    ऋग्वेद - मण्डल » 8; सूक्त » 39; मन्त्र » 2
    अष्टक » 6; अध्याय » 3; वर्ग » 22; मन्त्र » 2

    भावार्थ -

    हे (अग्ने) विद्वन् ! तेजस्विन् ! ( एषां तनूषु ) इनके शरीरों या आत्माओं में ( नव्यसा वचः ) अति नवीन, स्तुति वचन से ( शंसं ) उत्तम उपदेश (निधेहि) स्थापित कर, वे विद्वान् बनें। अथवा—( नव्यसा वचः तनूषु एषां शं नियुच्छ) अपने स्तुति वचन से हमारे शरीरों पर आने वाले इनके किये प्रहारों को दूर कर और ( रराव्णां ) दानशीलों के बीच जो ( अराती: ) अदानशील हैं उन ( विश्वाः ) सबको (अर्यः)। स्वामी होकर तू निकाल, दण्डित कर। और (आमुरः) मूढ़ या सर्वत्र मारामारी करने वाले हिंसक (अरातीः) शत्रु लोग भी ( इतः नि युच्छन्तु ) इस राष्ट्र से दूर हो जावें। और ( समे अन्यके ) समस्त अन्य शत्रु दुष्ट जन ( नभन्ताम् ) नष्ट हों।

    ऋषि | देवता | छन्द | स्वर -

    नाभाकः काण्व ऋषिः॥ अग्निर्देवता॥ छन्दः—१, ३, ५ भुरिक् त्रिष्टुप्॥ २ विराट् त्रिष्टुप्। ४, ६—८ स्वराट् त्रिष्टुप्। १० त्रिष्टुप्। ९ निचृज्जगती॥ दशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top