Loading...
ऋग्वेद मण्डल - 9 के सूक्त 47 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 47/ मन्त्र 5
    ऋषिः - कविभार्गवः देवता - पवमानः सोमः छन्दः - विराड्गायत्री स्वरः - षड्जः

    सि॒षा॒सतू॑ रयी॒णां वाजे॒ष्वर्व॑तामिव । भरे॑षु जि॒ग्युषा॑मसि ॥

    स्वर सहित पद पाठ

    सि॒सा॒सतुः॑ । र॒यी॒णाम् । वाजे॑षु । अर्व॑ताम्ऽइव । भरे॑षु । जि॒ग्युषा॑म् । अ॒सि॒ ॥


    स्वर रहित मन्त्र

    सिषासतू रयीणां वाजेष्वर्वतामिव । भरेषु जिग्युषामसि ॥

    स्वर रहित पद पाठ

    सिसासतुः । रयीणाम् । वाजेषु । अर्वताम्ऽइव । भरेषु । जिग्युषाम् । असि ॥ ९.४७.५

    ऋग्वेद - मण्डल » 9; सूक्त » 47; मन्त्र » 5
    अष्टक » 7; अध्याय » 1; वर्ग » 4; मन्त्र » 5

    भावार्थ -
    (भरेषु) भरण पोषण करने योग्य, अधीन भृत्यों में से (जिग्युषाम्) विजयशील (वाजेषु) संग्रामों में (अर्वताम् इव) घोड़ों के लिये घास के समान जान लड़ा देने वालों के निमित्त तू (रयीणाम् सिषासतुः असि) ऐश्वर्यों, धनों, वेतनों का देने वाला है। इति चतुर्थो वर्गः॥

    ऋषि | देवता | छन्द | स्वर - कविर्भार्गव ऋषिः॥ पवमानः सोमो देवता॥ छन्द:– १, ३, ४ गायत्री। २ निचृद् गायत्री। ५ विराड् गायत्री॥ पञ्चर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top