Loading...
ऋग्वेद मण्डल - 9 के सूक्त 69 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 69/ मन्त्र 5
    ऋषिः - हिरण्यस्तूपः देवता - पवमानः सोमः छन्दः - पादनिचृज्ज्गती स्वरः - निषादः

    अमृ॑क्तेन॒ रुश॑ता॒ वास॑सा॒ हरि॒रम॑र्त्यो निर्णिजा॒नः परि॑ व्यत । दि॒वस्पृ॒ष्ठं ब॒र्हणा॑ नि॒र्णिजे॑ कृतोप॒स्तर॑णं च॒म्वो॑र्नभ॒स्मय॑म् ॥

    स्वर सहित पद पाठ

    अमृ॑क्तेन । रुश॑ता । वास॑सा । हरिः॑ । अम॑र्त्यः । निः॒ऽनि॒जा॒नः । परि॑ । व्य॒त॒ । दि॒वः । पृ॒ष्ठम् । ब॒र्हणा॑ । निः॒ऽनिजे॑ । कृ॒त॒ । उ॒प॒ऽस्तर॑णम् । च॒म्वोः॑ । न॒भ॒स्मय॑म् ॥


    स्वर रहित मन्त्र

    अमृक्तेन रुशता वाससा हरिरमर्त्यो निर्णिजानः परि व्यत । दिवस्पृष्ठं बर्हणा निर्णिजे कृतोपस्तरणं चम्वोर्नभस्मयम् ॥

    स्वर रहित पद पाठ

    अमृक्तेन । रुशता । वाससा । हरिः । अमर्त्यः । निःऽनिजानः । परि । व्यत । दिवः । पृष्ठम् । बर्हणा । निःऽनिजे । कृत । उपऽस्तरणम् । चम्वोः । नभस्मयम् ॥ ९.६९.५

    ऋग्वेद - मण्डल » 9; सूक्त » 69; मन्त्र » 5
    अष्टक » 7; अध्याय » 2; वर्ग » 21; मन्त्र » 5

    भावार्थ -
    वह (अमर्त्यः) मरणधर्मा जीवों से वा देहों से भिन्न, अविनाशी, (निः-निजानः) सर्वथा शुद्ध रूप है। वह (हरिः) सब दुःखों का हरण करने वाला होकर (रुशता) कान्तिमय (अमृक्तेन) सबसे अधिक शुद्ध, अति अलंकृत (वाससा) विभूतिमय, तेजोमय बाह्य रूप से (परि व्यत) सर्वत्र व्याप्त है। वह (बर्हणा) बृहत् महान् (दिवः पृष्ठम्) सूर्य के पृष्ठ को और (चम्बोः) आकाश और भूमि के (नभस्मयम्) आकाश, सूर्य तेज या मेघमय (उप-स्तरणम्) आच्छादक आवरण को (निः-निजे कृत) सबको शुद्ध करने वा प्रकाश देने के लिये बनाता है।

    ऋषि | देवता | छन्द | स्वर - हिरण्यस्तूप ऋषिः ॥ पवमानः सोमो देवता ॥ छन्दः- १, ५ पादनिचृज्जगती। २—४, ६ जगती। ७, ८ निचृज्जगती। ९ निचृत्त्रिष्टुप्। १० त्रिष्टुप्॥ दशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top