Loading...
ऋग्वेद मण्डल - 9 के सूक्त 69 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 69/ मन्त्र 6
    ऋषिः - हिरण्यस्तूपः देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः

    सूर्य॑स्येव र॒श्मयो॑ द्रावयि॒त्नवो॑ मत्स॒रास॑: प्र॒सुप॑: सा॒कमी॑रते । तन्तुं॑ त॒तं परि॒ सर्गा॑स आ॒शवो॒ नेन्द्रा॑दृ॒ते प॑वते॒ धाम॒ किं च॒न ॥

    स्वर सहित पद पाठ

    सूर्य॑स्यऽइव । र॒श्मयः॑ । द्र॒व॒यि॒त्नवः॑ । म॒त्स॒रासः॑ । प्र॒ऽसुपः॑ । सा॒कम् । ई॒र॒ते॒ । तन्तु॑म् । त॒तम् । परि॑ । सर्गा॑सः । आ॒शवः॑ । न । इन्द्रा॑त् । ऋ॒ते । प॒व॒ते॒ । धाम॑ । किम् । च॒न ॥


    स्वर रहित मन्त्र

    सूर्यस्येव रश्मयो द्रावयित्नवो मत्सरास: प्रसुप: साकमीरते । तन्तुं ततं परि सर्गास आशवो नेन्द्रादृते पवते धाम किं चन ॥

    स्वर रहित पद पाठ

    सूर्यस्यऽइव । रश्मयः । द्रवयित्नवः । मत्सरासः । प्रऽसुपः । साकम् । ईरते । तन्तुम् । ततम् । परि । सर्गासः । आशवः । न । इन्द्रात् । ऋते । पवते । धाम । किम् । चन ॥ ९.६९.६

    ऋग्वेद - मण्डल » 9; सूक्त » 69; मन्त्र » 6
    अष्टक » 7; अध्याय » 2; वर्ग » 22; मन्त्र » 1

    भावार्थ -
    (सूर्यस्य रश्मयः इव) सूर्य की रश्मियों के सदृश उज्ज्वल, (द्वावयित्नवः) द्रुत गति से जाने वाले, (मत्सरासः) सबको सुख, हर्षं देने वाले, (प्र-सुपः) शत्रुओं को नाश कर भूमि पर सुला देने वाले वा सबको सुख की नींद सुलाने वाले, सुखप्रद (आशवः) अति वेगवान् (सर्गासः) जगत् को रचने वाले, जलों के समान (ततं तन्तुं) इस विस्तृत जगन्मय पट को (साकम्) एक साथ (ईरते) सञ्चालित करते हैं। (इन्द्रात् ऋते) इस महैश्वर्यवान् प्रभु के सिवाय (किम् चन धाम न पवते) कोई भी लोक गति नहीं कर सकता। वे सब सूर्य की रश्मियों के तुल्य उसी के हैं।

    ऋषि | देवता | छन्द | स्वर - हिरण्यस्तूप ऋषिः ॥ पवमानः सोमो देवता ॥ छन्दः- १, ५ पादनिचृज्जगती। २—४, ६ जगती। ७, ८ निचृज्जगती। ९ निचृत्त्रिष्टुप्। १० त्रिष्टुप्॥ दशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top