Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 3/ मन्त्र 26
    सूक्त - ब्रह्मा देवता - रोहितः, आदित्यः, अध्यात्मम् छन्दः - अनुष्टुप् सूक्तम् - अध्यात्म सूक्त

    कृ॒ष्णायाः॑ पु॒त्रो अर्जु॑नो॒ रात्र्या॑ व॒त्सोजा॑यत। स ह॒ द्यामधि॑ रोहति॒ रुहो॑ रुरोह॒ रोहि॑तः ॥

    स्वर सहित पद पाठ

    कृ॒ष्णाया॑: । पु॒त्र: । अर्जु॑न: । रात्र्या॑: । व॒त्स: । अ॒जा॒य॒त॒ । स: । ह॒ । द्याम् । अधि॑ । रो॒ह॒ति॒ । रुह॑: । रु॒रो॒ह॒ । रोहि॑त: ॥३.२६॥


    स्वर रहित मन्त्र

    कृष्णायाः पुत्रो अर्जुनो रात्र्या वत्सोजायत। स ह द्यामधि रोहति रुहो रुरोह रोहितः ॥

    स्वर रहित पद पाठ

    कृष्णाया: । पुत्र: । अर्जुन: । रात्र्या: । वत्स: । अजायत । स: । ह । द्याम् । अधि । रोहति । रुह: । रुरोह । रोहित: ॥३.२६॥

    अथर्ववेद - काण्ड » 13; सूक्त » 3; मन्त्र » 26

    भावार्थ -
    (कृष्णायाः पुत्रः) कृष्णा रात्रि के (पुत्रः) पुत्र (अर्जुनः) श्वेत, दिन होता है और जैसे (रात्र्याः) रात्रि का (वत्सः) आच्छादक पुत्र दिन या सूर्य (अजायत) उत्पन्न होता है। (सः) वह (द्याम्) आकाश में (अधिरोहति) ऊपर चड़ता है। वैसे (रोहितः) रोहित, लोहित, ज्ञानवान्, दीप्तिमान्, मुक्त जीव (रुहः रुरोह) समस्त उत्तम लोकों को प्राप्त करता है। इसी प्रकार राजा भी लाल वस्त्रों को धारण करता हुआ (कृष्णायाः) पृथ्वी का पुत्र होकर (रुहः) समस्त उच्च पदों को प्राप्त करता है। रात्रि कृष्णा शुक्लवत्सा तस्या असावादित्यो वत्सः। श० ९। २। ३। ३०॥ अर्जुनो ह वै नाम इन्द्रो यदस्य गुह्यं नाम। श० ५। ४। ३। ७॥ अध्यात्म में—सबको आकर्षण करने वाली परमशक्ति परमेश्वरी का पुत्र ही ‘अर्जुन’ यह जीव है। वह ‘द्यौ’ मोक्षपद को प्राप्त होता है वह (रुहो रुरोह) समस्त लोकों को प्राप्त होता है।

    ऋषि | देवता | छन्द | स्वर - ब्रह्मा ऋषिः। अध्यात्मम्। रोहित आदित्य देवता। १ चतुरवसानाष्टपदा आकृतिः, २-४ त्र्यवसाना षट्पदा [ २, ३ अष्टिः, २ भुरिक् ४ अति शाक्वरगर्भा धृतिः ], ५-७ चतुरवसाना सप्तपदा [ ५, ६ शाक्वरातिशाक्वरगर्भा प्रकृतिः ७ अनुष्टुप् गर्भाति धृतिः ], ८ त्र्यवसाना षट्पदा अत्यष्ठिः, ६-१९ चतुरवसाना [ ९-१२, १५, १७ सप्तपदा भुरिग् अतिधृतिः १५ निचृत्, १७ कृति:, १३, १४, १६, १९ अष्टपदा, १३, १४ विकृतिः, १६, १८, १९ आकृतिः, १९ भुरिक् ], २०, २२ त्र्यवसाना अष्टपदा अत्यष्टिः, २१, २३-२५ चतुरवसाना अष्टपदा [ २४ सप्तपदाकृतिः, २१ आकृतिः, २३, २५ विकृतिः ]। षड्विंशत्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top