Loading...
अथर्ववेद > काण्ड 15 > सूक्त 13

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 13/ मन्त्र 13
    सूक्त - अध्यात्म अथवा व्रात्य देवता - सतः पङ्क्ति छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    अ॒स्यै दे॒वता॑याउद॒कं या॑चामी॒मां दे॒वतां॑ वासय इ॒मामि॒मां दे॒वतां॒ परि॑ वेवे॒ष्मीत्ये॑नं॒परि॑ वेविष्यात् ॥

    स्वर सहित पद पाठ

    अ॒स्यै । दे॒वता॑यै । उ॒द॒कम् । या॒चा॒मि॒ । इ॒माम् । दे॒वता॑म् । वा॒स॒ये॒ । इ॒माम् । इ॒माम् । दे॒वता॑म् । परि॑ । वे॒वे॒ष्मि॒ । ए॒न॒म् । परि॑। वे॒वि॒ष्या॒त् ॥१३.१३॥


    स्वर रहित मन्त्र

    अस्यै देवतायाउदकं याचामीमां देवतां वासय इमामिमां देवतां परि वेवेष्मीत्येनंपरि वेविष्यात् ॥

    स्वर रहित पद पाठ

    अस्यै । देवतायै । उदकम् । याचामि । इमाम् । देवताम् । वासये । इमाम् । इमाम् । देवताम् । परि । वेवेष्मि । एनम् । परि। वेविष्यात् ॥१३.१३॥

    अथर्ववेद - काण्ड » 15; सूक्त » 13; मन्त्र » 13

    भावार्थ -
    (अस्यै देवतायै) इस देवता के निमित्त (उदकं याचामि) जल स्वीकार करने की प्रार्थना करता हूं। (इमां देवतां वासये) इस देवता को मैं अपने घर में निवास देता हूं। (इमाम् इमाम् देवतां परिवेवेष्मि) इस देवता को मैं भोजन आदि परोसता हूं (इति) इस प्रकार भावना से ही (एनं) उसके भी (परिवेविष्यात्) सेवा शुश्रूषा करे और भोजनादि दे। (यः एवं वेद) जो इस प्रकार का तत्व जानता है (तस्याम् एक देवतायाम्) उसही देवता के निमित्त (अस्य) इस गृहस्थ का (तत् हुतम्) वह त्याग उसे प्राप्त (भवति) हो जाता है।

    ऋषि | देवता | छन्द | स्वर - २ प्र० साम्नी उष्णिक्, १ द्वि० ३ द्वि० प्राजापत्यानुष्टुप्, २-४ (प्र०) आसुरी गायत्री, २ द्वि०, ४ द्वि० साम्नी बृहती, ५ प्र० त्रिपदा निचृद् गायत्री, ५ द्वि० द्विपदा विराड् गायत्री, ६ प्राजापत्या पंक्तिः, ७ आसुरी जगती, ८ सतः पंक्तिः, ९ अक्षरपंक्तिः। चतुर्दशर्चं त्रयोदशं पर्यायसूक्तम्॥

    इस भाष्य को एडिट करें
    Top