अथर्ववेद - काण्ड 15/ सूक्त 13/ मन्त्र 14
सूक्त - अध्यात्म अथवा व्रात्य
देवता - अक्षर पङ्क्ति
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तस्या॑मे॒वास्य॒तद्दे॒वता॑यां हु॒तं भ॑वति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठतस्या॑म् । ए॒व । अ॒स्य॒ । तत् । दे॒वता॑याम् । हु॒तम् । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥१३.१४॥
स्वर रहित मन्त्र
तस्यामेवास्यतद्देवतायां हुतं भवति य एवं वेद ॥
स्वर रहित पद पाठतस्याम् । एव । अस्य । तत् । देवतायाम् । हुतम् । भवति । य: । एवम् । वेद ॥१३.१४॥
अथर्ववेद - काण्ड » 15; सूक्त » 13; मन्त्र » 14
विषय - अतिथि यज्ञ का फल।
भावार्थ -
(अस्यै देवतायै) इस देवता के निमित्त (उदकं याचामि) जल स्वीकार करने की प्रार्थना करता हूं। (इमां देवतां वासये) इस देवता को मैं अपने घर में निवास देता हूं। (इमाम् इमाम् देवतां परिवेवेष्मि) इस देवता को मैं भोजन आदि परोसता हूं (इति) इस प्रकार भावना से ही (एनं) उसके भी (परिवेविष्यात्) सेवा शुश्रूषा करे और भोजनादि दे। (यः एवं वेद) जो इस प्रकार का तत्व जानता है (तस्याम् एक देवतायाम्) उसही देवता के निमित्त (अस्य) इस गृहस्थ का (तत् हुतम्) वह त्याग उसे प्राप्त (भवति) हो जाता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - २ प्र० साम्नी उष्णिक्, १ द्वि० ३ द्वि० प्राजापत्यानुष्टुप्, २-४ (प्र०) आसुरी गायत्री, २ द्वि०, ४ द्वि० साम्नी बृहती, ५ प्र० त्रिपदा निचृद् गायत्री, ५ द्वि० द्विपदा विराड् गायत्री, ६ प्राजापत्या पंक्तिः, ७ आसुरी जगती, ८ सतः पंक्तिः, ९ अक्षरपंक्तिः। चतुर्दशर्चं त्रयोदशं पर्यायसूक्तम्॥
इस भाष्य को एडिट करें