अथर्ववेद - काण्ड 15/ सूक्त 13/ मन्त्र 12
सूक्त - अध्यात्म अथवा व्रात्य
देवता - आसुरी जगती
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
कर्षे॑देनं॒ नचै॑नं॒ कर्षे॑त् ॥
स्वर सहित पद पाठकर्षे॑त् । ए॒न॒म् । न । च॒ । ए॒न॒म् । कर्षे॑त् ॥१३.१२॥
स्वर रहित मन्त्र
कर्षेदेनं नचैनं कर्षेत् ॥
स्वर रहित पद पाठकर्षेत् । एनम् । न । च । एनम् । कर्षेत् ॥१३.१२॥
अथर्ववेद - काण्ड » 15; सूक्त » 13; मन्त्र » 12
विषय - अतिथि यज्ञ का फल।
भावार्थ -
(अथ) और (यस्य) जिसके (गृहान्) घर पर (अव्रात्यः) व्रात्य न होता हुआ भी (व्रात्यब्रुवः) अपने को व्रात्य बतलाता हुआ केवल (नामविभ्रती*) नामभर धारण करने वाला (अतिथिः) अतिथि (आगच्छेत्) आ जाय तो फिर (कर्षेत् एनम्*) क्या उसका अनादर करे ? (न च एनं कर्षेत्) ना। उसका भी अनादर न करे। परन्तु—
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - २ प्र० साम्नी उष्णिक्, १ द्वि० ३ द्वि० प्राजापत्यानुष्टुप्, २-४ (प्र०) आसुरी गायत्री, २ द्वि०, ४ द्वि० साम्नी बृहती, ५ प्र० त्रिपदा निचृद् गायत्री, ५ द्वि० द्विपदा विराड् गायत्री, ६ प्राजापत्या पंक्तिः, ७ आसुरी जगती, ८ सतः पंक्तिः, ९ अक्षरपंक्तिः। चतुर्दशर्चं त्रयोदशं पर्यायसूक्तम्॥
इस भाष्य को एडिट करें