अथर्ववेद - काण्ड 15/ सूक्त 17/ मन्त्र 2
सूक्त - अध्यात्म अथवा व्रात्य
देवता - आसुरी अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तस्य॒व्रात्य॑स्य।योऽस्य॑ द्वि॒तीयो॑ व्या॒नस्तद॒न्तरि॑क्षम् ॥
स्वर सहित पद पाठतस्य॑ । व्रात्य॑स्य । य: । अ॒स्य॒ । द्वि॒तीय॑: । वि॒ऽआ॒न: । तत् । अ॒न्तरि॑क्षम् ॥१७.२॥
स्वर रहित मन्त्र
तस्यव्रात्यस्य।योऽस्य द्वितीयो व्यानस्तदन्तरिक्षम् ॥
स्वर रहित पद पाठतस्य । व्रात्यस्य । य: । अस्य । द्वितीय: । विऽआन: । तत् । अन्तरिक्षम् ॥१७.२॥
अथर्ववेद - काण्ड » 15; सूक्त » 17; मन्त्र » 2
विषय - व्रात्य प्रजापति के सात व्यान।
भावार्थ -
(यः अस्य द्वितीयः व्यानः) जो इस जीव का दूसरा व्यान है वैसे ही (तस्य व्रात्यस्य) उस व्रात्य प्रजापति का दूसरा व्यान (तद् अन्तरिक्षम्) वह अन्तरिक्ष है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १, ५ प्राजापत्योष्णिहौ, २ आसुर्यनुष्टुभौ, ३ याजुषी पंक्तिः ४ साम्न्युष्णिक्, ६ याजुषीत्रिष्टुप्, ८ त्रिपदा प्रतिष्ठार्ची पंक्तिः, ९ द्विपदा साम्नीत्रिष्टुप्, १० सामन्यनुष्टुप्। दशर्चं सप्तदशं सूक्तम्॥
इस भाष्य को एडिट करें