अथर्ववेद - काण्ड 15/ सूक्त 17/ मन्त्र 10
सूक्त - अध्यात्म अथवा व्रात्य
देवता - साम्नी अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तस्य॒व्रात्य॑स्य। एकं॒ तदे॑षाममृत॒त्वमित्याहु॑तिरे॒व ॥
स्वर सहित पद पाठएक॑म् । तत् । ए॒षा॒म् । अ॒मृ॒त॒ऽत्वम् । इति॑ । आऽहु॑ति: । ए॒व ॥१७.१०॥
स्वर रहित मन्त्र
तस्यव्रात्यस्य। एकं तदेषाममृतत्वमित्याहुतिरेव ॥
स्वर रहित पद पाठएकम् । तत् । एषाम् । अमृतऽत्वम् । इति । आऽहुति: । एव ॥१७.१०॥
अथर्ववेद - काण्ड » 15; सूक्त » 17; मन्त्र » 10
विषय - व्रात्य प्रजापति के सात व्यान।
भावार्थ -
(तस्य व्रात्यस्य) उस व्रात्य प्रजापति का (तत्) वह अचिन्त्य, परम स्वरूप (एकम्) एक है। वही (एषाम्) इन देवों का (अमृतत्वम्) अमृत, मोक्ष स्वरूप है (इति) इस प्रकार उन जीवा और देवों का उसमें लीन हो जाना भी (आहुतिः एव) आहुति ही है। यही उनका परम ब्रह्म में महान् आत्मसमर्पण है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १, ५ प्राजापत्योष्णिहौ, २ आसुर्यनुष्टुभौ, ३ याजुषी पंक्तिः ४ साम्न्युष्णिक्, ६ याजुषीत्रिष्टुप्, ८ त्रिपदा प्रतिष्ठार्ची पंक्तिः, ९ द्विपदा साम्नीत्रिष्टुप्, १० सामन्यनुष्टुप्। दशर्चं सप्तदशं सूक्तम्॥
इस भाष्य को एडिट करें