अथर्ववेद - काण्ड 15/ सूक्त 2/ मन्त्र 18
सूक्त - अध्यात्म अथवा व्रात्य
देवता - द्विपदा ब्राह्मी गायत्री
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
वै॑रू॒पस्य॑ च॒वै स वै॑रा॒जस्य॑ चा॒पां च॒ वरु॑णस्य च॒ राज्ञः॑ प्रि॒यं धाम॑ भवति॒ तस्य॑प्र॒तीच्यां॑ दि॒शि॥
स्वर सहित पद पाठवै॒रू॒पस्य॑ । च॒ । वै । स: । वै॒रा॒जस्य॑ । च॒ । अ॒पाम् । च॒ । वरु॑णस्य । च॒ । राज्ञ॑: । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । तस्य॑ । प्र॒तीच्या॑म् । दि॒शि ॥२.१८॥
स्वर रहित मन्त्र
वैरूपस्य चवै स वैराजस्य चापां च वरुणस्य च राज्ञः प्रियं धाम भवति तस्यप्रतीच्यां दिशि॥
स्वर रहित पद पाठवैरूपस्य । च । वै । स: । वैराजस्य । च । अपाम् । च । वरुणस्य । च । राज्ञ: । प्रियम् । धाम । भवति । तस्य । प्रतीच्याम् । दिशि ॥२.१८॥
अथर्ववेद - काण्ड » 15; सूक्त » 2; मन्त्र » 18
विषय - व्रत्य प्रजापति का वर्णन।
भावार्थ -
जो ऐसे विद्वान् की निन्दा करता है वह वैरूप, वैराज, आपः और राजा वरुण का अपमान करता है। और जो उसको जान लेता है वह वैरूप, वैराज, आपः और राजा वरुण का प्रिय आश्रय हो जाता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १-४ (प्र०), १ ष०, ४ ष० साम्नी अनुष्टुप् १, ३, ४ (द्वि०) साम्नी त्रिष्टुप, १ तृ० द्विपदा आर्षी पंक्तिः, १, ३, ४ (च०) द्विपदा ब्राह्मी गायत्री, १-४ (पं०) द्विपदा आर्षी जगती, २ (पं०) साम्नी पंक्तिः, ३ (पं०) आसुरी गायत्री, १-४ (स०) पदपंक्तिः १-४ (अ०) त्रिपदा प्राजापत्या त्रिष्टुप्, २ (द्वि०) एकपदा उष्णिक्, २ (तृ०) द्विपदा आर्षी भुरिक् त्रिष्टुप् , २ (च०) आर्षी पराऽनुष्टुप, ३ (तृ०) द्विपदा विराडार्षी पंक्तिः, ४ (वृ०) निचृदार्षी पंक्तिः। अष्टाविंशत्यृचं द्वितीयं पर्यायसूक्तम्॥
इस भाष्य को एडिट करें