Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 2/ मन्त्र 3
    सूक्त - अध्यात्म अथवा व्रात्य देवता - द्विपदार्षो पङ्क्ति छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    बृ॑ह॒ते च॒ वै सर॑थन्त॒राय॑ चादि॒त्येभ्य॑श्च॒ विश्वे॑भ्यश्च दे॒वेभ्य॒ आ वृ॑श्चते॒ य ए॒वंवि॒द्वांसं॒ व्रात्य॑मुप॒वद॑ति ॥

    स्वर सहित पद पाठ

    बृ॒ह॒ते । च॒ । वै । स: । र॒थ॒म्ऽत॒राय॑ । च॒ । आ॒दि॒त्येभ्य॑: । च॒ । विश्वे॑भ्य: । च॒ । दे॒वेभ्य॑: । आ । वृ॒श्च॒ते॒ । य: । ए॒वम् । वि॒द्वांस॑म् । व्रात्य॑म् । उ॒प॒ऽवद॑ति ॥२.३॥


    स्वर रहित मन्त्र

    बृहते च वै सरथन्तराय चादित्येभ्यश्च विश्वेभ्यश्च देवेभ्य आ वृश्चते य एवंविद्वांसं व्रात्यमुपवदति ॥

    स्वर रहित पद पाठ

    बृहते । च । वै । स: । रथम्ऽतराय । च । आदित्येभ्य: । च । विश्वेभ्य: । च । देवेभ्य: । आ । वृश्चते । य: । एवम् । विद्वांसम् । व्रात्यम् । उपऽवदति ॥२.३॥

    अथर्ववेद - काण्ड » 15; सूक्त » 2; मन्त्र » 3

    भावार्थ -
    (यः एवं विद्वांसम्) जो पुरुष इस प्रकार के विद्वान् व्रात्य की (उपवदति) निन्दा करता है वह (बृहते च वै रथन्तराय) बृहत् और रथन्तर, (आदित्येभ्यः च विश्वेभ्यः देवेभ्यः च) आदित्य और विश्वे देवों के प्रति (आ वृश्चते) अपराध करता है॥

    ऋषि | देवता | छन्द | स्वर - १-४ (प्र०), १ ष०, ४ ष० साम्नी अनुष्टुप् १, ३, ४ (द्वि०) साम्नी त्रिष्टुप, १ तृ० द्विपदा आर्षी पंक्तिः, १, ३, ४ (च०) द्विपदा ब्राह्मी गायत्री, १-४ (पं०) द्विपदा आर्षी जगती, २ (पं०) साम्नी पंक्तिः, ३ (पं०) आसुरी गायत्री, १-४ (स०) पदपंक्तिः १-४ (अ०) त्रिपदा प्राजापत्या त्रिष्टुप्, २ (द्वि०) एकपदा उष्णिक्, २ (तृ०) द्विपदा आर्षी भुरिक् त्रिष्टुप् , २ (च०) आर्षी पराऽनुष्टुप, ३ (तृ०) द्विपदा विराडार्षी पंक्तिः, ४ (वृ०) निचृदार्षी पंक्तिः। अष्टाविंशत्यृचं द्वितीयं पर्यायसूक्तम्॥

    इस भाष्य को एडिट करें
    Top