अथर्ववेद - काण्ड 15/ सूक्त 7/ मन्त्र 3
सूक्त - अध्यात्म अथवा व्रात्य
देवता - विराट् उष्णिक्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
ऐन॒मापो॑गच्छ॒त्यैनं॑ श्र॒द्धा ग॑च्छ॒त्यैनं॑ व॒र्षं ग॑च्छति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठआ । ए॒न॒म् । आप॑: । ग॒च्छ॒ति॒ । आ । ए॒न॒म् । श्र॒ध्दा । ग॒च्छ॒ति॒ । आ । ए॒न॒म् । व॒र्षम् । ग॒च्छ॒ति॒ । य: । ए॒वम् । वेद॑ ॥७.३॥
स्वर रहित मन्त्र
ऐनमापोगच्छत्यैनं श्रद्धा गच्छत्यैनं वर्षं गच्छति य एवं वेद ॥
स्वर रहित पद पाठआ । एनम् । आप: । गच्छति । आ । एनम् । श्रध्दा । गच्छति । आ । एनम् । वर्षम् । गच्छति । य: । एवम् । वेद ॥७.३॥
अथर्ववेद - काण्ड » 15; सूक्त » 7; मन्त्र » 3
विषय - व्रात्य की समुद्र विभूति।
भावार्थ -
(यः एवं वेद) जो इसको साक्षात् जानता है (एनम्) उसको (आपः आगच्छन्ति) समस्त जल प्राप्त होते हैं। (एनं श्रद्धा आगच्छति) उसको श्रद्धा प्राप्त होती हैं। (एनं वर्षं आगच्छति) उसको वर्षा प्राप्त होती हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १ त्रिपदानिचृद गायत्री, २ एकपदा विराड् बृहती, ३ विराड् उष्णिक्, ४ एकपदा गायत्री, ५ पंक्तिः। पञ्चर्चं सूक्तम्।
इस भाष्य को एडिट करें