अथर्ववेद - काण्ड 15/ सूक्त 7/ मन्त्र 4
सूक्त - अध्यात्म अथवा व्रात्य
देवता - एकपदा गायत्री
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तं श्र॒द्धा च॑य॒ज्ञश्च॑ लो॒कश्चान्नं॑ चा॒न्नाद्यं॑ च भू॒त्वाभि॑प॒र्याव॑र्तन्त ॥
स्वर सहित पद पाठतम् । श्र॒ध्दा । च॒ । य॒ज्ञ: । च॒ । लो॒क: । च॒ । अन्न॑म् । च॒ । अ॒न्न॒ऽअद्य॑म् । च॒ । भू॒त्वा । अ॒भि॒ऽप॒र्याव॑र्तन्त ॥७.४॥
स्वर रहित मन्त्र
तं श्रद्धा चयज्ञश्च लोकश्चान्नं चान्नाद्यं च भूत्वाभिपर्यावर्तन्त ॥
स्वर रहित पद पाठतम् । श्रध्दा । च । यज्ञ: । च । लोक: । च । अन्नम् । च । अन्नऽअद्यम् । च । भूत्वा । अभिऽपर्यावर्तन्त ॥७.४॥
अथर्ववेद - काण्ड » 15; सूक्त » 7; मन्त्र » 4
विषय - व्रात्य की समुद्र विभूति।
भावार्थ -
(तम्) उसके चारों और (श्रद्धा च यज्ञः च, लोकः च, अन्नं च अन्नाद्यं च भूत्वा अभिपर्यावर्त्तन्त) श्रद्धा, यज्ञ, लोक, अन्न और अनाद्य रूप में होकर रहे।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १ त्रिपदानिचृद गायत्री, २ एकपदा विराड् बृहती, ३ विराड् उष्णिक्, ४ एकपदा गायत्री, ५ पंक्तिः। पञ्चर्चं सूक्तम्।
इस भाष्य को एडिट करें