Loading...
अथर्ववेद > काण्ड 15 > सूक्त 7

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 7/ मन्त्र 2
    सूक्त - अध्यात्म अथवा व्रात्य देवता - एकपदा विराट् बृहती छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    तं प्र॒जाप॑तिश्चपरमे॒ष्ठी च॑ पि॒ता च॑ पिताम॒हश्चाप॑श्च श्र॒द्धा च॑ व॒र्षंभू॒त्वानु॒व्यवर्तयन्त ॥

    स्वर सहित पद पाठ

    तम् । प्र॒जाऽप॑ति: । च॒ । प॒र॒मे॒ऽस्थी । च॒ । प‍ि॒ता । च॒ । पि॒ता॒म॒ह: । च॒ । आप॑: । च॒ । श्र॒ध्दा । च॒ । व॒र्षम् । भू॒त्वा । अ॒नु॒ऽव्य᳡वर्तयन्त ॥७.२॥


    स्वर रहित मन्त्र

    तं प्रजापतिश्चपरमेष्ठी च पिता च पितामहश्चापश्च श्रद्धा च वर्षंभूत्वानुव्यवर्तयन्त ॥

    स्वर रहित पद पाठ

    तम् । प्रजाऽपति: । च । परमेऽस्थी । च । प‍िता । च । पितामह: । च । आप: । च । श्रध्दा । च । वर्षम् । भूत्वा । अनुऽव्यवर्तयन्त ॥७.२॥

    अथर्ववेद - काण्ड » 15; सूक्त » 7; मन्त्र » 2

    भावार्थ -
    (तम्) उसके पीछे पीछे (प्रजापतिः च) प्रजापति (परमेष्ठी च) और परमेष्ठी (पिता च) और पिता और (पितामहः च) पितामह (आपः च, श्रद्धा च) आपः और श्रद्धा (वर्षं भूत्वा) और वर्षा रूप होकर (अनुवि-अवर्त्तन्त) रहने लगे।

    ऋषि | देवता | छन्द | स्वर - १ त्रिपदानिचृद गायत्री, २ एकपदा विराड् बृहती, ३ विराड् उष्णिक्, ४ एकपदा गायत्री, ५ पंक्तिः। पञ्चर्चं सूक्तम्।

    इस भाष्य को एडिट करें
    Top