Loading...
अथर्ववेद > काण्ड 15 > सूक्त 9

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 9/ मन्त्र 2
    सूक्त - अध्यात्म अथवा व्रात्य देवता - आर्ची गायत्री छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    तं स॒भा च॒समि॑तिश्च॒ सेना॑ च॒ सुरा॑ चानु॒व्यचलन् ॥

    स्वर सहित पद पाठ

    तम् । स॒भा । च॒ । सम्ऽइ॑ति: । च॒ । सेना॑ । च॒ । सुरा॑ । च॒ । अ॒नु॒ऽव्य᳡चलन् ॥९.२॥


    स्वर रहित मन्त्र

    तं सभा चसमितिश्च सेना च सुरा चानुव्यचलन् ॥

    स्वर रहित पद पाठ

    तम् । सभा । च । सम्ऽइति: । च । सेना । च । सुरा । च । अनुऽव्यचलन् ॥९.२॥

    अथर्ववेद - काण्ड » 15; सूक्त » 9; मन्त्र » 2

    भावार्थ -
    (तम्) उसके पीछे पीछे (सभा च, समितिः च, सेना च, सुरा च अनुव्यचलन्) सभा, समिति, और सेना और सुरा अर्थात् स्त्री भी चले।

    ऋषि | देवता | छन्द | स्वर - १ आसुरी, २ आर्ची गायत्री, आर्ची पंक्तिः। तृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top