Sidebar
अथर्ववेद - काण्ड 15/ सूक्त 9/ मन्त्र 2
सूक्त - अध्यात्म अथवा व्रात्य
देवता - आर्ची गायत्री
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तं स॒भा च॒समि॑तिश्च॒ सेना॑ च॒ सुरा॑ चानु॒व्यचलन् ॥
स्वर सहित पद पाठतम् । स॒भा । च॒ । सम्ऽइ॑ति: । च॒ । सेना॑ । च॒ । सुरा॑ । च॒ । अ॒नु॒ऽव्य᳡चलन् ॥९.२॥
स्वर रहित मन्त्र
तं सभा चसमितिश्च सेना च सुरा चानुव्यचलन् ॥
स्वर रहित पद पाठतम् । सभा । च । सम्ऽइति: । च । सेना । च । सुरा । च । अनुऽव्यचलन् ॥९.२॥
अथर्ववेद - काण्ड » 15; सूक्त » 9; मन्त्र » 2
विषय - व्रात्य, सभापति, समितिपति, सेनापति और गृहपति।
भावार्थ -
(तम्) उसके पीछे पीछे (सभा च, समितिः च, सेना च, सुरा च अनुव्यचलन्) सभा, समिति, और सेना और सुरा अर्थात् स्त्री भी चले।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १ आसुरी, २ आर्ची गायत्री, आर्ची पंक्तिः। तृचं सूक्तम्॥
इस भाष्य को एडिट करें