Loading...
अथर्ववेद > काण्ड 15 > सूक्त 9

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 9/ मन्त्र 3
    सूक्त - अध्यात्म अथवा व्रात्य देवता - आर्ची पङ्क्ति छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    स॒भाया॑श्च॒ वै ससमि॑तेश्च॒ सेना॑याश्च॒ सुरा॑याश्च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑ ॥

    स्वर सहित पद पाठ

    स॒भाया॑: । च॒ । वै । स: । सम्ऽइ॑ते: । च॒ । सेना॑या: । च॒ । सुरा॑या: । च॒ । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥९.३॥


    स्वर रहित मन्त्र

    सभायाश्च वै ससमितेश्च सेनायाश्च सुरायाश्च प्रियं धाम भवति य एवं वेद ॥

    स्वर रहित पद पाठ

    सभाया: । च । वै । स: । सम्ऽइते: । च । सेनाया: । च । सुराया: । च । प्रियम् । धाम । भवति । य: । एवम् । वेद ॥९.३॥

    अथर्ववेद - काण्ड » 15; सूक्त » 9; मन्त्र » 3

    भावार्थ -
    (यः एवं वेद) जो इस प्रकार के व्रात्य के राजन्य स्वरूप को जानता है (सः) वह (सभायाः च वै सः समितेः च, सुरायाः च, प्रियं धाम भवति) सभा, समिति, सेना और सुरा अर्थात् स्त्री का प्रिय आश्रय हो जाता है।

    ऋषि | देवता | छन्द | स्वर - १ आसुरी, २ आर्ची गायत्री, आर्ची पंक्तिः। तृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top