Loading...
अथर्ववेद > काण्ड 16 > सूक्त 3

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 16/ सूक्त 3/ मन्त्र 2
    सूक्त - आदित्य देवता - आर्ची अनुष्टुप् छन्दः - ब्रह्मा सूक्तम् - दुःख मोचन सूक्त

    रु॒जश्च॑ मावे॒नश्च॒ मा हा॑सिष्टां मू॒र्धा च॑ मा॒ विध॑र्मा च॒ मा हा॑सिष्टाम् ॥

    स्वर सहित पद पाठ

    रु॒ज: । च॒ । मा॒ । वे॒न: । च॒ । मा । हा॒सि॒ष्टा॒म् । मू॒र्धा । च॒ । मा॒ । विऽध॑र्मा । च॒ । मा । हा॒सि॒ष्टा॒म् ॥३.२॥


    स्वर रहित मन्त्र

    रुजश्च मावेनश्च मा हासिष्टां मूर्धा च मा विधर्मा च मा हासिष्टाम् ॥

    स्वर रहित पद पाठ

    रुज: । च । मा । वेन: । च । मा । हासिष्टाम् । मूर्धा । च । मा । विऽधर्मा । च । मा । हासिष्टाम् ॥३.२॥

    अथर्ववेद - काण्ड » 16; सूक्त » 3; मन्त्र » 2

    भावार्थ -
    (रुजः = रुचः च) नाना प्रकार की कान्तियां और तेज या रुजः शत्रुओं का हिंसाकारी बल और (वेनः च) प्रकाश ये दोनों (मा मा हासिष्टां) मुझे कभी न छोड़ें। (मूर्धा च) शिर और (विधर्मा च) नाना प्रकार का धारक बल भी (मा मा हासिष्टाम्) मुझे कभी परित्याग न करें।

    ऋषि | देवता | छन्द | स्वर - ब्रह्माऋषिः। आदित्यो देवता। १ आसुरी गायत्री, २, ३ आर्च्यनुष्टुभौ, ५ प्राजापत्या त्रिष्टुप्, ५ साम्नी उष्णिक, ६ द्विपदा साम्नी त्रिष्टुप्। षडृयं तृतीयं पर्यायसूक्तम्।

    इस भाष्य को एडिट करें
    Top