अथर्ववेद - काण्ड 16/ सूक्त 3/ मन्त्र 4
सूक्त - आदित्य
देवता - प्राजापत्या त्रिष्टुप्
छन्दः - ब्रह्मा
सूक्तम् - दुःख मोचन सूक्त
वि॑मो॒कश्च॑मा॒र्द्रप॑विश्च॒ मा हा॑सिष्टामा॒र्द्रदा॑नुश्च मा मात॒रिश्वा॑ च॒ माहा॑सिष्टाम् ॥
स्वर सहित पद पाठवि॒ऽमो॒क: । च॒ । मा॒ । आ॒र्द्रऽप॑वि: । च॒ । मा । हा॒सि॒ष्टा॒म् । आ॒र्द्रऽदा॑नु: । च॒ । मा॒ । मा॒त॒रिश्वा॑ । च॒ । मा । हा॒सि॒ष्टा॒म् ॥३.४॥
स्वर रहित मन्त्र
विमोकश्चमार्द्रपविश्च मा हासिष्टामार्द्रदानुश्च मा मातरिश्वा च माहासिष्टाम् ॥
स्वर रहित पद पाठविऽमोक: । च । मा । आर्द्रऽपवि: । च । मा । हासिष्टाम् । आर्द्रऽदानु: । च । मा । मातरिश्वा । च । मा । हासिष्टाम् ॥३.४॥
अथर्ववेद - काण्ड » 16; सूक्त » 3; मन्त्र » 4
विषय - एैश्वर्य उपार्जन।
भावार्थ -
(विमोकः च) जलधाराएं बरसाने वाला मेघ और (आर्द्रपविः च) जलप्रद बादल की वाणी, गर्जनशील विद्युत् (मा मा हासिष्टाम्) मुझे परित्याग न करें। (आर्द्रदानुः) जलों को देने वाले मेघ को ला देने वाला और (मातरिश्वा च) अन्तरिक्षगामी वायु भी (मा मा हासिष्टाम्) मुझे न छोड़ें।
टिप्पणी -
एष [ वायुः ] ह्यार्द्रं ददाति इति आर्द्रदानुः। श० ६। ४। २। ५॥
ऋषि | देवता | छन्द | स्वर - ब्रह्माऋषिः। आदित्यो देवता। १ आसुरी गायत्री, २, ३ आर्च्यनुष्टुभौ, ५ प्राजापत्या त्रिष्टुप्, ५ साम्नी उष्णिक, ६ द्विपदा साम्नी त्रिष्टुप्। षडृयं तृतीयं पर्यायसूक्तम्।
इस भाष्य को एडिट करें