Loading...
अथर्ववेद > काण्ड 16 > सूक्त 7

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 16/ सूक्त 7/ मन्त्र 3
    सूक्त - दुःस्वप्ननासन देवता - आसुरी उष्णिक् छन्दः - यम सूक्तम् - दुःख मोचन सूक्त

    वै॑श्वान॒रस्यै॑नं॒ दंष्ट्र॑यो॒रपि॑ दधामि ॥

    स्वर सहित पद पाठ

    वै॒श्वा॒न॒रस्य॑ । ए॒न॒म् । दंष्ट्र॑यो: । अपि॑ । द॒ध्या॒मि॒ ॥७.३॥


    स्वर रहित मन्त्र

    वैश्वानरस्यैनं दंष्ट्रयोरपि दधामि ॥

    स्वर रहित पद पाठ

    वैश्वानरस्य । एनम् । दंष्ट्रयो: । अपि । दध्यामि ॥७.३॥

    अथर्ववेद - काण्ड » 16; सूक्त » 7; मन्त्र » 3

    भावार्थ -
    (एनं) इस शत्रु को (वैश्वानरस्य दंष्ट्रयोः) वैश्वानर नामक अस्त्र, महान् अग्नि या परमात्मा की दाढ़ों में (अपि दधामि) धर दूं।

    ऋषि | देवता | छन्द | स्वर - यमऋषिः। दुःस्वप्ननाशनो देवता। १ पंक्तिः। २ साम्न्यनुष्टुप्, ३ आसुरी, उष्णिक्, ४ प्राजापत्या गायत्री, ५ आर्च्युष्णिक्, ६, ९, १२ साम्नीबृहत्यः, याजुपी गायत्री, ८ प्राजापत्या बृहती, १० साम्नी गायत्री, १२ भुरिक् प्राजापत्यानुष्टुप्, १३ आसुरी त्रिष्टुप्। त्रयोदशर्चं सप्तमं पर्यायसूक्तम्॥

    इस भाष्य को एडिट करें
    Top