अथर्ववेद - काण्ड 16/ सूक्त 7/ मन्त्र 8
सूक्त - दुःस्वप्ननासन
देवता - प्राजापत्या बृहती
छन्दः - यम
सूक्तम् - दुःख मोचन सूक्त
इ॒दम॒हमा॑मुष्याय॒णे॒मुष्याः॑ पु॒त्रे दुः॒ष्वप्न्यं॑ मृजे ॥
स्वर सहित पद पाठइ॒दम् । अ॒हम् । आ॒मु॒ष्या॒य॒णे । अ॒मुष्या॑: । पु॒त्रे । दु॒:ऽस्वप्न्य॑म् । मृ॒जे॒ ॥७.८॥
स्वर रहित मन्त्र
इदमहमामुष्यायणेमुष्याः पुत्रे दुःष्वप्न्यं मृजे ॥
स्वर रहित पद पाठइदम् । अहम् । आमुष्यायणे । अमुष्या: । पुत्रे । दु:ऽस्वप्न्यम् । मृजे ॥७.८॥
अथर्ववेद - काण्ड » 16; सूक्त » 7; मन्त्र » 8
विषय - शत्रुदमन।
भावार्थ -
हे (सुयामन्) उत्तम रीति से नियम व्यवस्था करने हारे राजन् ! हे चाक्षुष ! अपराधियों के अपराधों को भली प्रकार देखनेहारे ! (अहम्) मैं आथर्वण पुरोहित, न्यायाधीश. (इदम्) यह इस प्रकार से (अमुष्यायणे) अमुक गोत्र के (अमुष्याः पुत्रे) अमुक स्त्री के पुत्र पर (दुःस्वप्न्यं) दुःखप्रद मृत्यु दण्ड का (मृजे) प्रयोग करता हूं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - यमऋषिः। दुःस्वप्ननाशनो देवता। १ पंक्तिः। २ साम्न्यनुष्टुप्, ३ आसुरी, उष्णिक्, ४ प्राजापत्या गायत्री, ५ आर्च्युष्णिक्, ६, ९, १२ साम्नीबृहत्यः, याजुपी गायत्री, ८ प्राजापत्या बृहती, १० साम्नी गायत्री, १२ भुरिक् प्राजापत्यानुष्टुप्, १३ आसुरी त्रिष्टुप्। त्रयोदशर्चं सप्तमं पर्यायसूक्तम्॥
इस भाष्य को एडिट करें