अथर्ववेद - काण्ड 16/ सूक्त 7/ मन्त्र 4
सूक्त - दुःस्वप्ननासन
देवता - प्राजापत्या गायत्री
छन्दः - यम
सूक्तम् - दुःख मोचन सूक्त
ए॒वाने॒वाव॒ साग॑रत् ॥
स्वर सहित पद पाठए॒व । अने॑व । अव॑ । सा । ग॒र॒त् ॥७.४॥
स्वर रहित मन्त्र
एवानेवाव सागरत् ॥
स्वर रहित पद पाठएव । अनेव । अव । सा । गरत् ॥७.४॥
अथर्ववेद - काण्ड » 16; सूक्त » 7; मन्त्र » 4
विषय - शत्रुदमन।
भावार्थ -
(सा) वह दाढ़ (एव अनेव) इस प्रकार से या अन्य प्रकार से भी शत्रु को (अव गरत्) निगल जाय।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - यमऋषिः। दुःस्वप्ननाशनो देवता। १ पंक्तिः। २ साम्न्यनुष्टुप्, ३ आसुरी, उष्णिक्, ४ प्राजापत्या गायत्री, ५ आर्च्युष्णिक्, ६, ९, १२ साम्नीबृहत्यः, याजुपी गायत्री, ८ प्राजापत्या बृहती, १० साम्नी गायत्री, १२ भुरिक् प्राजापत्यानुष्टुप्, १३ आसुरी त्रिष्टुप्। त्रयोदशर्चं सप्तमं पर्यायसूक्तम्॥
इस भाष्य को एडिट करें