अथर्ववेद - काण्ड 20/ सूक्त 105/ मन्त्र 4
यो राजा॑ चर्षणी॒नां याता॒ रथे॑भि॒रध्रि॑गुः। विश्वा॑सां तरु॒ता पृत॑नानां॒ ज्येष्ठो॒ यो वृ॑त्र॒हा गृ॒णे ॥
स्वर सहित पद पाठय: । राजा॑ । च॒र्ष॒णी॒नाम् । याता॑ । रथे॑भि: । अध्रि॑ऽगु: ॥ विश्वा॑साम् । त॒रु॒ता । पृत॑नानाम् । ज्येष्ठ॑: । य: । वृ॒त्र॒ऽहा । गृ॒णे ॥१०५.४॥
स्वर रहित मन्त्र
यो राजा चर्षणीनां याता रथेभिरध्रिगुः। विश्वासां तरुता पृतनानां ज्येष्ठो यो वृत्रहा गृणे ॥
स्वर रहित पद पाठय: । राजा । चर्षणीनाम् । याता । रथेभि: । अध्रिऽगु: ॥ विश्वासाम् । तरुता । पृतनानाम् । ज्येष्ठ: । य: । वृत्रऽहा । गृणे ॥१०५.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 105; मन्त्र » 4
विषय - राजा, सेनापति।
भावार्थ -
[ ४-५ ] इन दोनों मन्त्रों की व्याख्या देखो का० २०। ९२। १६, १७॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - नृमेध ऋषिः। इन्द्रो देवता। प्रगाथाः। पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें