Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 106/ मन्त्र 3
सूक्त - गोषूक्त्यश्वसूक्तिनौ
देवता - इन्द्रः
छन्दः - उष्णिक्
सूक्तम् - सूक्त-१०६
त्वां विष्णु॑र्बृ॒हन्क्षयो॑ मि॒त्रो गृ॑णाति॒ वरु॑णः। त्वां शर्धो॑ मद॒त्यनु॒ मारु॑तम् ॥
स्वर सहित पद पाठत्वाम् । विष्णु॑: । बृ॒हन् । क्षय॑: । मि॒त्र । गृ॒णा॒ति॒ । वरु॑ण: ॥ त्वाम् । शर्ध॑: । म॒द॒ति॒ । अनु॑ । मारु॑तम् ॥१०६.३॥
स्वर रहित मन्त्र
त्वां विष्णुर्बृहन्क्षयो मित्रो गृणाति वरुणः। त्वां शर्धो मदत्यनु मारुतम् ॥
स्वर रहित पद पाठत्वाम् । विष्णु: । बृहन् । क्षय: । मित्र । गृणाति । वरुण: ॥ त्वाम् । शर्ध: । मदति । अनु । मारुतम् ॥१०६.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 106; मन्त्र » 3
विषय - परमेश्वर।
भावार्थ -
हे ईश्वर ! (बृहन्) बड़ा (विष्णुः) व्यापक तेजस्वी सूर्य, (क्षयः) सत्रका निवास स्थान पृथिवी, (मित्रः) मरण से बचाने वाला अन्न या जल और (वरुणः) सबको आवरण करने वाला मेघ आकाश, (त्वां गृणाति) तेरी स्तुति करते हैं। और (मारुतं शर्धः) वायु का महान् बल भी (त्वाम् अनु मदत्ति) तेरे ही इच्छानुकूल प्रसन्न होकर चलता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - गोषूक्त्यश्वसूक्तिना वृषी। इन्द्रो देवता। उष्णिक् छन्दः। तृचं सूक्तम्॥
इस भाष्य को एडिट करें