Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 106/ मन्त्र 1
सूक्त - गोषूक्त्यश्वसूक्तिनौ
देवता - इन्द्रः
छन्दः - उष्णिक्
सूक्तम् - सूक्त-१०६
तव॒ त्यदि॑न्द्रि॒यं बृ॒हत्तव॒ शुष्म॑मु॒त क्रतु॑म्। वज्रं॑ शिशाति धि॒षणा॒ वरे॑ण्यम् ॥
स्वर सहित पद पाठतव॑ । त्यत् । इ॒न्द्रि॒यम् । बृ॒हत् । तव॑ । शुष्म॑म् । उ॒त । क्रतु॑म् ॥ वज्र॑म् । शि॒शा॒ति॒ । धि॒षणा॑ । वरे॑ण्यम् ॥१०६.१॥
स्वर रहित मन्त्र
तव त्यदिन्द्रियं बृहत्तव शुष्ममुत क्रतुम्। वज्रं शिशाति धिषणा वरेण्यम् ॥
स्वर रहित पद पाठतव । त्यत् । इन्द्रियम् । बृहत् । तव । शुष्मम् । उत । क्रतुम् ॥ वज्रम् । शिशाति । धिषणा । वरेण्यम् ॥१०६.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 106; मन्त्र » 1
विषय - परमेश्वर।
भावार्थ -
(तव) तेरे (त्यत्) उस (बृहत् इन्द्रियम्) बड़े भारी ऐश्वर्य को, और (बृहत् शुष्मम्) बड़े भारी बल को, (बृहत् क्रतुम्) बड़े भारी विज्ञान को और (वरेण्यम्) सर्वश्रेष्ठ (वज्रं) शत्रुवारक और पापवारक वीर्य को (धिषणा) बुद्धि और शुभमति और तेरी स्तुति (शिशाति) अति तीक्ष्ण कर देती है। अर्थात् अधिक प्रभावोत्पादक बनह देती है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - गोषूक्त्यश्वसूक्तिना वृषी। इन्द्रो देवता। उष्णिक् छन्दः। तृचं सूक्तम्॥
इस भाष्य को एडिट करें