Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 109/ मन्त्र 2
ता अ॑स्य पृशना॒युवः॒ सोमं॑ श्रीणन्ति॒ पृश्न॑यः। प्रि॒या इन्द्र॑स्य धे॒नवो॒ वज्रं॑ हिन्वन्ति॒ साय॑कं॒ वस्वी॒रनु॑ स्व॒राज्य॑म् ॥
स्वर सहित पद पाठता: । अ॒स्य॒ । पृ॒श॒न॒ऽयुव॑: । सोम॑म् । श्री॒ण॒न्ति॒ । पृश्न॑य: ॥ प्रि॒या: । इन्द्र॑स्य । धे॒नव॑: । वज्र॑म् । हि॒न्व॒न्ति॒ । साय॑कम् ॥१०९.२॥
स्वर रहित मन्त्र
ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः। प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीरनु स्वराज्यम् ॥
स्वर रहित पद पाठता: । अस्य । पृशनऽयुव: । सोमम् । श्रीणन्ति । पृश्नय: ॥ प्रिया: । इन्द्रस्य । धेनव: । वज्रम् । हिन्वन्ति । सायकम् ॥१०९.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 109; मन्त्र » 2
विषय - राजा, परमेश्वर।
भावार्थ -
(ताः) वे (पृश्नयः) नाना वर्णों की या हृष्ट पुष्ट (पृशनायुवः) परस्पर के स्पर्श या सम्पर्क या परस्पर प्रेम को चाहती हुई, सुसंगठित होकर (अस्य) इस राष्ट्र के लिये (सोमम्) राज्य, ऐश्वर्य को (श्रीणन्ति) परिपक्व करती हैं, उसकी रक्षा करती और उसकी वृद्धि करती हैं। (धेनवः) रसपान करानेहारी गौवों के समान (प्रियाः) अतिप्रिय प्रजाएं (स्वराज्यम् अनु वस्वीः) अपने स्वायत्त राज्य के कारण अति ऐश्वर्यवती होकर ही (सायकम्) शत्रुओं के अन्त कर देने वाले (वज्रं) शत्रुनिवारक बल या शस्त्रों को भी (हिन्वन्ति) शत्रु पर प्रहार करती है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - गोतम ऋषिः। इन्द्रो देवता। ककुभः। तृचं सूक्तम्॥
इस भाष्य को एडिट करें