Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 108/ मन्त्र 3
त्वां शु॑ष्मिन्पुरुहूत वाज॒यन्त॒मुप॑ ब्रुवे शतक्रतो। स नो॑ रास्व सु॒वीर्य॑म् ॥
स्वर सहित पद पाठत्वाम् । शु॒ष्मि॒न् । पु॒रु॒ऽहू॒त॒ । वा॒ज॒ऽयन्त॑म् । उप॑ । ब्रु॒वे॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ॥ स: । न॒: । रा॒स्व॒ । सु॒ऽवीर्य॑म् ॥१०८.३॥
स्वर रहित मन्त्र
त्वां शुष्मिन्पुरुहूत वाजयन्तमुप ब्रुवे शतक्रतो। स नो रास्व सुवीर्यम् ॥
स्वर रहित पद पाठत्वाम् । शुष्मिन् । पुरुऽहूत । वाजऽयन्तम् । उप । ब्रुवे । शतक्रतो इति शतऽक्रतो ॥ स: । न: । रास्व । सुऽवीर्यम् ॥१०८.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 108; मन्त्र » 3
विषय - राजा, परमेश्वर।
भावार्थ -
हे (पुरुहूत) बहुतसी प्रजाओं से नित्य पुकारे जाने योग्य ! हे (शतक्रतो) अनन्त प्रज्ञावाले ! हे (शुष्मिन्) बलवन् ! (वाजयन्तम्) ऐश्वर्य प्रदान करने वाले (त्वाम्) तेरी मैं (उप ब्रुवे) स्तुति करता हूं। (सः) वह तू (नः) हमें (वीर्यम्) उत्तम वीर्य, बल (रास्व) प्रदान कर।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - नृमेध ऋषिः। इन्द्रो देवता। १ गायत्री, २ ककुप्, ३ पुर उष्णिक्। तृचं सूक्तम्॥
इस भाष्य को एडिट करें