Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 108/ मन्त्र 1
त्वं न॑ इ॒न्द्रा भ॑रँ॒ ओजो॑ नृ॒म्णं श॑तक्रतो विचर्षणे। आ वी॒रं पृ॑तना॒षह॑म् ॥
स्वर सहित पद पाठत्वम् । न॒: । इ॒न्द्र॒ । आ । भ॒र॒ । ओज॑: । नृ॒म्णम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । वि॒ऽच॒र्ष॒णे॒ ॥ आ । वी॒रम् । पृ॒त॒ना॒ऽसह॑म् ॥१०८.१॥
स्वर रहित मन्त्र
त्वं न इन्द्रा भरँ ओजो नृम्णं शतक्रतो विचर्षणे। आ वीरं पृतनाषहम् ॥
स्वर रहित पद पाठत्वम् । न: । इन्द्र । आ । भर । ओज: । नृम्णम् । शतक्रतो इति शतऽक्रतो । विऽचर्षणे ॥ आ । वीरम् । पृतनाऽसहम् ॥१०८.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 108; मन्त्र » 1
विषय - राजा, परमेश्वर।
भावार्थ -
हे (इन्द्र) ऐश्वर्यवन् ! राजन् ! परमेश्वर ! (त्वं) तू (नः) हमें (ओजः) वीर्य, बल, पराक्रम (आ भर) प्रदान कर। हे (शतक्रतो) सैकड़ों प्रज्ञावाले ! हे (विचर्षणे) विशेष रूप से सब के द्रष्टा ! तू हमें (नृम्णम्) धन और (पृतना-सहम्) शत्रुसेना को पराजित करने हारे (वीरम्) वीर पुरुष को (आ भर) प्रदान कर।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - नृमेध ऋषिः। इन्द्रो देवता। १ गायत्री, २ ककुप्, ३ पुर उष्णिक्। तृचं सूक्तम्॥
इस भाष्य को एडिट करें