Loading...
अथर्ववेद > काण्ड 20 > सूक्त 107

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 107/ मन्त्र 15
    सूक्त - कुत्सः देवता - सूर्यः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-१०७

    सूर्यो॑ दे॒वीमु॒षसं॒ रोच॑मानां॒ मर्यो॒ न योषा॑म॒भ्येति प॒श्चात्। यत्रा॒ नरो॑ देव॒यन्तो॑ यु॒गानि॑ वितन्व॒ते प्रति॑ भ॒द्राय॑ भ॒द्रम् ॥

    स्वर सहित पद पाठ

    सूर्य॑: । दे॒वीम् । उ॒षस॑म् । रोच॑मानाम् । मर्य॑: । न । योषा॑म् । अ॒भि । ए॒ति॒ । प॒श्चात् ॥ यत्र॑ । नर॑: । दे॒व॒ऽयन्त॑: । यु॒गानि॑ । वि॒ऽत॒न्व॒ते । प्रति॑ । भ॒द्राय॑ । भ॒द्रम् ॥१०७.१५॥


    स्वर रहित मन्त्र

    सूर्यो देवीमुषसं रोचमानां मर्यो न योषामभ्येति पश्चात्। यत्रा नरो देवयन्तो युगानि वितन्वते प्रति भद्राय भद्रम् ॥

    स्वर रहित पद पाठ

    सूर्य: । देवीम् । उषसम् । रोचमानाम् । मर्य: । न । योषाम् । अभि । एति । पश्चात् ॥ यत्र । नर: । देवऽयन्त: । युगानि । विऽतन्वते । प्रति । भद्राय । भद्रम् ॥१०७.१५॥

    अथर्ववेद - काण्ड » 20; सूक्त » 107; मन्त्र » 15

    भावार्थ -
    (सूर्यः) सूर्य (देवीम्) प्रकाशमान (रोचमानाम्) स्वयं कान्तिमयी (उषसम्) उषा के (पश्चात्) पीछे पीछे (अभ्येति) चलता है। (यत्र) जहां (नरः) मनुष्य लोग (देवयन्तः) प्रकाशमान् दिव्य पदार्थों का अनुकरण करते हुए या उत्तम गुणों को धारण करते हुए (भद्राय) कल्याणकारी उत्तम पुरुष को (भद्रम् प्रति) कल्याणकारी सुखप्रद साथी का प्रदान करते हुए (युगानि) युगल जोड़ें (वितन्वते) बनाते हैं ! इधर और (न) उसी प्रकार (मर्यः) मनुष्य भी (देवीम्) उत्तम गुणों से युक्त (रोचमानाम्) चित्त को हरने वाली (योषाम्) स्त्री के (पश्चात्) पीछे (अभि एति) चलता है और परिक्रमा करता है।

    ऋषि | देवता | छन्द | स्वर - ऋषिः—१-३ वत्सः, ४-१२ बृहद्दिवोऽथर्वा, १३-१४ ब्रह्मा, १५ कुत्सः। देवता—१-१२ इन्द्र, १३-१५ सूर्यः। छन्दः—१-३ गायत्री, ४-१२,१४,१५ त्रिष्टुप, १३ आर्षीपङ्क्ति॥

    इस भाष्य को एडिट करें
    Top