अथर्ववेद - काण्ड 20/ सूक्त 107/ मन्त्र 7
सूक्त - बृहद्दिवोऽथर्वा
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
सूक्तम् - सूक्त-१०७
यदि॑ चि॒न्नु त्वा॒ धना॒ जय॑न्तं॒ रणे॑रणे अनु॒मद॑न्ति॒ विप्राः॑। ओजी॑यः शुष्मिन्त्स्थि॒रमा त॑नुष्व॒ मा त्वा॑ दभन्दु॒रेवा॑सः क॒शोकाः॑ ॥
स्वर सहित पद पाठयदि॑ । चि॒त् । नु । त्वा॒ । धना॑ । जय॑न्तम् । रणे॑ऽरणे । अ॒नु॒मद॑न्ति । विप्रा॑: ॥ ओजी॑य: । शु॒ष्मि॒न् । स्थि॒रम् । आ । त॒नु॒ष्व॒ । मा । त्वा॒ । द॒भ॒न् । दु॒:ऽएवा॑स: । क॒शोका॑: ॥१०७.७॥
स्वर रहित मन्त्र
यदि चिन्नु त्वा धना जयन्तं रणेरणे अनुमदन्ति विप्राः। ओजीयः शुष्मिन्त्स्थिरमा तनुष्व मा त्वा दभन्दुरेवासः कशोकाः ॥
स्वर रहित पद पाठयदि । चित् । नु । त्वा । धना । जयन्तम् । रणेऽरणे । अनुमदन्ति । विप्रा: ॥ ओजीय: । शुष्मिन् । स्थिरम् । आ । तनुष्व । मा । त्वा । दभन् । दु:ऽएवास: । कशोका: ॥१०७.७॥
अथर्ववेद - काण्ड » 20; सूक्त » 107; मन्त्र » 7
विषय - परमेश्वर।
भावार्थ -
(४-१२) ये ९ मन्त्र देखो अथर्व० का० ५। २। १-९॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिः—१-३ वत्सः, ४-१२ बृहद्दिवोऽथर्वा, १३-१४ ब्रह्मा, १५ कुत्सः। देवता—१-१२ इन्द्र, १३-१५ सूर्यः। छन्दः—१-३ गायत्री, ४-१२,१४,१५ त्रिष्टुप, १३ आर्षीपङ्क्ति॥
इस भाष्य को एडिट करें