अथर्ववेद - काण्ड 20/ सूक्त 118/ मन्त्र 1
श॑ग्ध्यू॒षु श॑चीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभिः॑। भगं॒ न हि त्वा॑ य॒शसं॑ वसु॒विद॒मनु॑ शूर॒ चरा॑मसि ॥
स्वर सहित पद पाठश॒ग्धि । ऊं॒ इति॑ । सु । श॒ची॒ऽप॒ते॒ । इन्द्र॑ । विश्वा॑भि: । ऊ॒तिऽभि॑: ॥ भग॑म् । न । हि । त्वा॒ । य॒शस॑म् । व॒सु॒ऽविद॑म् । अनु॑ । शू॒र॒ । चरा॑मसि ॥११८.१॥
स्वर रहित मन्त्र
शग्ध्यूषु शचीपत इन्द्र विश्वाभिरूतिभिः। भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि ॥
स्वर रहित पद पाठशग्धि । ऊं इति । सु । शचीऽपते । इन्द्र । विश्वाभि: । ऊतिऽभि: ॥ भगम् । न । हि । त्वा । यशसम् । वसुऽविदम् । अनु । शूर । चरामसि ॥११८.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 118; मन्त्र » 1
विषय - राजा।
भावार्थ -
हे (शचीपते) शक्ति के पालक ! हे (इन्द्र) शत्रुनाशक ! तू (विश्वाभिः) समस्त (ऊतिभिः) रक्षा साधनों से (सु शग्धि) उत्तम सुखकारी पदार्थ प्रदान कर। (भगं न) ऐश्वर्यवान् के समान (यशसं) यशस्वी (त्वा) तुझ को (वसुविदम्) ऐश्वर्यों का देने वाला जानकर ही हे (शूर) शूरवीर हम (त्वा अनु चरामसि) तेरे पीछे अनुसरण करते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १, २ भर्गो ऋषिः। ३, ४ मेधातिथिर्ऋषिः। इन्द्रो देवता। प्रगाथः चतुर्ऋचं सूक्तम्।
इस भाष्य को एडिट करें