अथर्ववेद - काण्ड 20/ सूक्त 118/ मन्त्र 2
पौ॒रो अश्व॑स्य पुरु॒कृद्गवा॑म॒स्युत्सो॑ देव हिर॒ण्ययः॑। नकि॒र्हि दानं॑ परि॒मर्धि॑ष॒त्त्वे यद्य॒द्यामि॒ तदा भ॑र ॥
स्वर सहित पद पाठपौ॒र: । अश्व॑स्य । पु॒रु॒ऽकृत् । गवा॑म् । अ॒सि॒ । उत्स॑: । दे॒व॒ । हि॒र॒ण्यय॑: ॥ नकि॑: । हि । दान॑म् । प॒रि॒ऽमर्धि॑षत् । त्वे इति॑ । यत्ऽय॑त् । यामि॑ । तत् । आ । भ॒र॒ ॥११८.२॥
स्वर रहित मन्त्र
पौरो अश्वस्य पुरुकृद्गवामस्युत्सो देव हिरण्ययः। नकिर्हि दानं परिमर्धिषत्त्वे यद्यद्यामि तदा भर ॥
स्वर रहित पद पाठपौर: । अश्वस्य । पुरुऽकृत् । गवाम् । असि । उत्स: । देव । हिरण्यय: ॥ नकि: । हि । दानम् । परिऽमर्धिषत् । त्वे इति । यत्ऽयत् । यामि । तत् । आ । भर ॥११८.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 118; मन्त्र » 2
विषय - राजा।
भावार्थ -
हे (देव) दानशील देव ! तू (अश्वस्य पारः) अश्वों को पूर्ण करने वाला और (गवाम् पुरुकृत्) गौ आदि पशु सम्पत्ति को बढ़ाने वाला और (हिरण्यः उत्सः) सुवर्ण आदि धनैश्वर्य का अक्षय कोष (असि) है। (त्वे) तेरे दिये (दानम्) दान को (नकिः हि) कोई भी नहीं (परिमार्धिषत्) नाश कर सकता। हे राजन् (यत् यत्) जो जो पदार्थ भी मैं (यामि) याचना करूं। तू (तत् तत्) वह (आ भर) प्राप्त करा।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - १, २ भर्गो ऋषिः। ३, ४ मेधातिथिर्ऋषिः। इन्द्रो देवता। प्रगाथः चतुर्ऋचं सूक्तम्।
इस भाष्य को एडिट करें